तलकावेरी

तलकावेरी (Talakaveri) कर्णाटकराज्यस्य कोडगुमण्डले विद्यमानम् इदं स्थानं कावेरीनद्याः उगमस्थानम् । अतः एतत् स्थानं पवित्रक्षेत्रं इति परिगण्यते । ब्रह्मगिरेः प्रदेशे अस्ति तलकावेरी । दक्षिणगङ्गा इति ख्याता कावेरी चतुरस्राकारेण विद्यमानस्य कासारस्य ब्रह्मकुण्डिकातः निश्चिते समये उद्भवति । तस्य '''तीर्थोद्भवः''' इति नाम । सूर्यस्य तुलाराशिप्रवेशसमयः एव तीर्थोद्भवमुहूर्तः अस्ति । अस्मिन् समये बहवः जनाः आगत्य तीर्थं नयन्ति ।

तलकावेरी
ग्राममन्दिर इव
तलकावेरी-न्द्याः मूलकरणम्
तलकावेरी-न्द्याः मूलकरणम्
तलकावेरी तलकावेरी
राज्यानि कर्नाटकरज्यम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
तलकावेरी
तलकावेरिप्रवेशः
तलकावेरी
तलकावेरितीर्थोद्भवः
तलकावेरी
ब्रह्मगिरिः

मार्गः

बाह्यानुबन्धः

Tags:

कर्णाटककावेरीकोडगुमण्डलम्तुलाराशिःब्रह्मगिरिःसूर्यः

🔥 Trending searches on Wiki संस्कृतम्:

जिम्बाबवेमोल्दोवा२९ अप्रैलचीनदेशः4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःDevanagariगौतमबुद्धःवार्तकीपी टी उषानेपालदेशःत्रपुमलेरियारोगःमई २पञ्चमहायज्ञाःविकिमीडियाजावामहाकाव्यम्भारतीयभूगोलम्विकिस्रोतःकरतलम्अलङ्कारसम्प्रदायः१७३०सुमित्रानन्दन पन्त७१९इण्डोनेशियासाहित्यशास्त्रम्सूरा अल-अस्रविचेञ्जाकाशिकासंस्कृतसाहित्यशास्त्रम्पाणिनीया शिक्षाफ्रान्सदेशःभक्तिःत्रिविक्रमभट्टःचम्पादेशःनव रसाःरससम्प्रदायःयाज्ञवल्‍क्‍यस्मृतिःनलःवक्रोक्तिसम्प्रदायः१००३स्वास्थ्यम्१७४६कालिदासस्य उपमाप्रसक्तिःग्रेगोरी-कालगणना४४४हिन्दूदेवताःविल्हेल्म् कार्नार्ड् रोण्ट्जेन्कारगिलयुद्धम्गयानाचित्यवद्वीपजीवनी१८१८४४५विकिपीडियाविलियम ३ (इंगलैंड)कराचीहरीतकीबिजनौरक्षीरपथ-आकाशगङ्गा१२७४ब्राह्मणम्१० जनवरीलाओसमृत्तैलोत्तनचुल्लिःप्राणायामःरसःअशास्त्रविहितं घोरं...पर्यावरणशिक्षा१३ मार्चनेपोलियन बोनापार्टचरकसंहिता🡆 More