तरुः: वृक्ष

तरुः उन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति।

अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते। तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। तरवः जनेभ्यः छायां यच्छन्ति।

उक्तञ्च "छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥"

तरुः: वृक्ष
मेपल् वृक्षः
तरुः: वृक्ष
बओबाब् तरुः
तरुः: वृक्ष
रक्तकाष्ठवृक्षः

केचन प्रामुखवृक्षाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वि के गोकाकमार्टिन राइलराधा४४४रागद्वेषवियुक्तैस्तु...किष्किन्धाकाण्डम्श्वेतःसायप्रसविश्वकोशःउत्तररामचरितम्जी२०हल्द्वानीचम्पूरामायणम्लाट्वियावेणीसंहारम्१८५९१८६३समय रैनामई १५१७८१जर्मनभाषाजीवशास्त्रम्मेलबॉर्नभट्टोजिदीक्षितःअब्राहम लिन्कनइष्टान्भोगान् हि वो देवा...भारतसर्वकारःविक्रमोर्वशीयम्प्राचीनवंशावली८३३२१ फरवरीसङ्कल्पप्रभवान्कामान्...जग्गी वासुदेवपुनर्जन्म१०१अन्ताराष्ट्रियः व्यापारःकर्मेन्द्रियाणि संयम्य...सुमित्रानन्दन पन्तकालिदासस्य उपमाप्रसक्तिःश्रीधर भास्कर वर्णेकरभासःवाशिङ्टन्भ्प्राचीनरसतन्त्रम्व्यायामःचाणक्यःधनम्४१५Sanskritdocuments.orgचलच्चित्रम्जपान्क्रिकेट्-शब्दावलीज्ञानम्वाल्मीकिःबुधवासरःभट्ट मथुरानाथशास्त्रीसलमान रश्दी१४४८ईरानपिकःह्रीपुंसवनसंस्कारः🡆 More