वाद्यम् तबला

तबलावाद्यं (Tabla) दक्षिण एषियाभागस्य एकं जनप्रियं शास्त्रीयसङ्गीतताळवाद्यम् भवति । हिन्दुस्तानीशास्त्रीयसङ्गीते, सुफिसङ्गीते , भजनादिषु सहवाद्यत्वेन प्रसिद्धिरस्य वाद्यस्य ।

वाद्यम् तबला
तबलावाद्यम्
वाद्यम् तबला
भाजे लेणे, येथील कोरीवकामात दिसणारी तबला वाजवणारी स्त्री

रचना

हस्ताङ्गुलीभ्यां वादयन्ति वादकाः । दायाम्, बायाम्, इति द्वेवाद्ये भवतः । “दायां” नाम प्रायशः दक्षिणहस्तेन यद्वाद्यते तत् “दायां” नाम्ना सङ्गीतप्रपञ्चे प्रसिद्धम् । (दायाम्) लघु भवति दक्षिणहस्ते विद्यमानम् । (दायाम्) इदं वाद्यं मुख्यं भवति । वामहस्ते यद्वाद्यं भवति तत् “बायाम्” इति सङ्गीतप्रपञ्चे प्रसिद्धं भवति । बायां दायाम् अपेक्षया बृहत् भवति । बायां वाद्येन गाढशब्धः अयाति ।

तबलाघराणाशैल्यः

  • दिल्लिघराणाशैली
  • लखनौघराणाशैली
  • आघ्राघराणाशैली
  • फारुखाबाद् घराणाशैली
  • बनारस् घराणाशैली
  • पञ्जाब उत पटियालाघराणाशैली

प्रसिद्धवादकाः

  • झाकीर् हुसेन्
  • उस्ताद् अल्लारखा
  • त्रिलोक् गुर्तु
  • विक्रम् घोष्
  • तौफीक् खुरेषी
  • फजल् खुरेषी
  • विजय् घाटे
  • तल्वीन् सिंहः

बाह्यसम्पर्कतन्तुः

Tags:

वाद्यम् तबला रचनावाद्यम् तबला तबलाघराणाशैल्यःवाद्यम् तबला प्रसिद्धवादकाःवाद्यम् तबला बाह्यसम्पर्कतन्तुःवाद्यम् तबलाजम्बूद्वीपःसङ्गीतम्हिन्दुस्तानीशास्त्रीयसङ्गीतम्

🔥 Trending searches on Wiki संस्कृतम्:

१२२०मगधःहृदयम्शाम्भवीवसुदेवःदृष्ट्वा तु पाण्डवानीकं...थाईभाषामैक्रोनीशियावाल्मीकिः८८६इन्द्रःअशोकःअर्थशास्त्रम् (ग्रन्थः)१४०५मातृदिवसःवैश्विकस्थितिसूचकपद्धतिःसिंहः पशुःअलङ्काराःनवम्बर १८शेख् हसीना२४८सर्पःगजःजेम्स ७ (स्काटलैंड)स्वामी विवेकानन्दःकजाखस्थानम्भारतस्य इतिहासःस घोषो धार्तराष्ट्राणां...वैदिकसाहित्यम्एनहरीतकीजून ७संस्कृतभाषामहत्त्वम्२६ अप्रैल२६४जार्ज २सामाजिकमाध्यमानिरक्तम्ईशावास्योपनिषत्गुवाहाटीप्राकृतम्अमिताभ बच्चनअडालज वावस्थूल अर्थशास्त्रहठयोगःमानवसञ्चारतन्त्रम्१७ फरवरीअद्वैतसिद्धिःदमण दीव चप्रकरणग्रन्थाः (द्वैतदर्शनम्)खो खो क्रीडा१६६४माण्डूक्योपनिषत्सिलवासाकेन्द्रीय अफ्रीका गणराज्यम्स्वातन्त्र्यदिनोत्सवः (भारतम्)वेदान्तःयथैधांसि समिद्धोऽग्निः...दक्षिणकोरियासंस्काराःबुधवासरःफरवरी १३शार्लेमन्यमौर्यसाम्राज्यम्कारकम्१९०७संस्कृतविकिपीडियाकाव्यभेदाःअण्टार्क्टिकापञ्चाङ्गम्रास्याआग्नेयजम्बुद्वीपः🡆 More