ततः स विस्मयाविष्टो...

श्लोकः

ततः स विस्मयाविष्टो... 
गीतोपदेशः
    ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
    प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्दशः(१४) श्लोकः ।

पदच्छेदः

ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिः अभाषत ॥ १४ ॥

अन्वयः

ततः हृष्टरोमा सः धनञ्जयः विस्मयाविष्टः शिरसा देवं प्रणम्य कृताञ्जलिः अभाषत ।

शब्दार्थः

    ततः = अनन्तरम्
    हृष्टरोमा = सरोमाञ्चः
    सः धनञ्जयः = सः अर्जुनः
    विस्मयाविष्टः = आश्चर्योपेतः
    शिरसा = शीर्षेण
    देवम् = विष्णुम्
    प्रणम्य = नमस्कृत्य
    कृताञ्जलिः = बद्धाञ्जलिः
    अभाषत = अवदत् ।

अर्थः

अनन्तरं सरोमहर्षः सः अर्जुनः विस्मितः शिरसा विष्णुं नमस्कृत्य कृताञ्जलिः अवदत् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

ततः स विस्मयाविष्टो... श्लोकःततः स विस्मयाविष्टो... पदच्छेदःततः स विस्मयाविष्टो... अन्वयःततः स विस्मयाविष्टो... शब्दार्थःततः स विस्मयाविष्टो... अर्थःततः स विस्मयाविष्टो... सम्बद्धसम्पर्कतन्तुःततः स विस्मयाविष्टो... सम्बद्धाः लेखाःततः स विस्मयाविष्टो...

🔥 Trending searches on Wiki संस्कृतम्:

गुरुत्वाकर्षणशक्तिःसचिन तेण्डुलकरनैषधीयचरितम्गढवळिभाषाशिशुपालवधम्१८६५हठयोगःलिक्टनस्टैनसङ्गणकम्१४०५क्षीरम्कजाखस्थानम्ज्ञानम्शिखरिणीछन्दःबदरीफलम्२६ अप्रैललेखाकुन्तकःविरजादेवी (जाजपुरम्)कुमारसम्भवम्२८४जे साई दीपकफेस्बुक्विकिमीडियाआस्ट्रेलियास्वामी विवेकानन्दःविदुरःअशोक गहलोतममता बनर्जीफरवरी १३नवम्बर १६जार्ज डबल्यु बुश१२४अभिज्ञानशाकुन्तलम्अगस्त १५अनुबन्धचतुष्टयम्ब्रह्मगुप्तःपुरुषः (वेदाः)स्व्लाडिमिर लेनिनभक्तिःभाष्यनिबन्धकाराः१९०८नव रसाःसाङ्ख्यदर्शनम्गुवाहाटीकराचीकाशिकाशर्कराथाईभाषामन्थराकाव्यविभागाःदौलतसिंह कोठारी८५९उन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्फ्रेङ्क्लिन रुजवेल्टअर्जुनविषादयोगः२९४काली११०६भगवद्गीतासिंहः पशुःमैथुनम्छन्दः१२१९मलेशिया१८८३पिता१८५६ओट्टो वॉन बिस्मार्कप्रथम कुमारगुप्तःइन्द्रःआस्ट्रिया🡆 More