डी वी सदानन्द गौड

देवरगुण्ड वेङ्कप्प सदानन्द गौड अथवा डी.वी.सदानन्द गौडः (जननं क्रि.श.१९५२तमवर्षस्य मार्चमासस्य १८दिनाङ्कः) भारतीयजनतापक्षस्य कश्चित् राजनीतिज्ञः अपि च कर्णाटकस्य मुख्यमन्त्री । नाम कर्णाटकसर्वकारस्य परमाधिकारि भवति । एषः पञ्चदशे लोकसभानिर्वाचने उडुपिचक्कमगळूरुमण्डलम्|चिक्कमगळूरु]]विधानसभाक्षेत्रस्य प्रतिनिधिभूत्वा जयशाली अभवत् । दक्षिणभारते सर्वप्रथमतया भा.ज.पक्षस्य अधिकारग्रहणे अस्य योगदानम् अशिकम् अस्ति । सक्रियः सङ्घटकः कन्नडभाषाप्रेमी च ।

देवरगुण्ड वेङ्कप्प सदानन्द गौडः
२६तमः कर्णाटाकस्य मुख्यमन्त्री ।
In office
४ अगस्त २०११ – १२ जुलाई २०१२
Preceded by बि.एस्.यडियूरप्पः
Constituency उडुपी - चिक्कमगळूरु
व्यैय्यक्तिकसूचना
Born (१९५३-२-२) १९ १९५३ (आयुः ७१)"Future of Karnataka’s New CM". Archived from the original on 2012-07-24. आह्रियत 2012-03-01. 
सुळ्य, दक्षिणकन्नडमण्डलम्, कर्णाटकराज्यम्
Political party भारतीयजनतापक्षः
Spouse(s) डाटी सदनन्दः
Children एकः पुत्रः
Residence पुत्तूरु,दक्षिणकन्नडमण्डलम्, कर्णाटकराज्यम्
Website http://sadanandagowda.com
As of सप्टेम्बर् मासस्य २३, २०११
Source: [१]

बाल्यं शिक्षा वृतिजीवनं च

सदानन्द गौडः कोडगुप्रन्तस्य देवरगुण्ड गौडपरिवारस्य, सुळ्य उपमण्डस्य मुण्डेकोलु ग्रामे निवसतोः वेङ्कप्प गौड कमला दम्पत्योः पुत्रः । अस्य प्रथमिकशिक्षा पुत्तूरु जनपदस्य केय्यूरु सुळ्यप्रदेशे च अभवत् । सुळ्यपत्तनस्य फिलोमिना महाविद्यालये विज्ञानपदवीम् आप्नोत् । तदनन्तरं वैकुण्ठबाळिगा अधुनिकन्यायशास्त्र पदवीं प्राप्तवान् । न्यायसंहितायाः अध्ययनावसरे विद्यार्थिसङ्गस्य कार्यदर्शी च अभवत् । मण्डलस्य विद्यार्थिपरिषदः मुख्यकार्यदर्शी भूत्वा प्रसिद्धः अभवत् । अनन्तरं उत्तरकन्नडमण्डलस्य शिरसिपत्तने कञ्चित्कालं सार्वजनिकन्यायवानः वृत्ति समाश्रितवान् । क्रि.श.१९८१तमे वर्षे डाटी इति कोडवकन्यां परिणीतवान् । सुखदाम्पत्यस्य फलरूपेण कौशिकः, कार्त्तिक, पुत्रौ अभवताम् । कर्तिक गौडः अभियन्तृपदवीं प्राप्तवान् । ज्येष्टः पुत्रः कौशिकः वैद्यकीयविद्यार्थी आसीत् । क्रि.श.२००३तमे वर्षे पुत्तूरुसमीपमार्गे सम्भूते वाहनापघाते अकाले दिवङ्गतः । .

राजनीतिजीवनम्

सदानन्द गौडः तदानीन्तकालस्य जनसङ्घस्य सदस्यत्वेन स्वस्य राजकीयजीवनम् आरब्धवान् । कालक्रमेण सुळ्य विधानसभाक्षेत्रस्य दक्षिणकन्नडमण्डलस्य पक्षाध्यक्षः अभवत् । क्रमेण जनासङ्घस्य रूपान्तरस्य भारतीयजनतापक्षस्य युवविभाध्यक्षः अभवत् । तदनन्तरं क्रमशः दक्षिणकन्नडस्य भा.ज.पक्षस्य उपध्यक्षः, कर्णाटकराज्यस्य युवविभागाध्यक्षः, युवविभागस्य कार्यदर्शी (क्रि.श.१९८२ - ८८) भा.ज.प.राज्यकार्यदर्शी (क्रि.श.२००२ - ०४), पक्षस्य राष्ट्रीयकार्यदर्शी (क्रि.श.२००४), राज्याध्यक्षः (क्रि.श.२०१०) च भूत्वा पक्षस्य च राज्यस्य सेवाम् अकरोत् । क्रि.श. १९४४तमे वर्षे अपि च क्रि.श.१९९९तमे वर्षे दक्षिणकन्नडमण्डलस्य पुत्तूरुविधासभाक्षेत्रे चिर्वाचने स्पर्थयित्वा विजयी अभवत् । स्वस्य द्वितीयावधौ रज्यस्य प्रतिपक्षस्य उपनायकः अभवत् । क्रि.श.२००४तमे वर्षे मङ्गळूरुलोकसभाक्षेत्रे वीरप्प मोय्लिं जित्वा चतुर्दशलोकसभायाः सांसदः अभवत् । .क्रि.श.२००९तमे वर्षे पक्षेण एषः उडुपिचिक्कमगळूरुक्षेत्रस्य प्रतिनिधिः इति परिवर्तितः. चतुर्दशे लोकसभायां वाणिज्यसमित्याः सदस्यः अनन्तरं संसत्सदनस्य विज्ञानतन्त्रज्ञास्य समितेः सदस्यः च अभवत् ।

जनसङ्घमज्दूरसङ्गयोः सेवायाम्

सदानन्द गौडः जनसङ्घस्य सक्रियराजकीये भागी असीत् । भारतीयमज्दूर् सङ्घस्य (बि.एम्.एस्.) सेवापरकार्येषु अपि अग्रेसरः आसीत् । सुळ्यजानपदस्य आटोरिचालकनां यजनानां च सङ्घे अपि सेवाम् अकरोत् ।

आसक्तिः स्वभावः च

सदानन्द गौडः विद्यार्जनकाले खो खो क्रीडायाम् अतीव आसक्तः आसीत् । राज्यस्तरीयस्पर्धायां मैसूरुविश्वविद्यालयस्य प्रतिनिधित्वेन क्रीडितवान् । ब्याड्मिण्टेन्, टेन्निस्, इत्यादिषु क्रीडासु अपि परिणतः आसीत् । अस्य कर्णाटकराज्यस्य तीरप्रदेशस्य विशिष्टशास्त्रीयकलायां यक्षगाने अपि अतीव आसक्तिः अस्ति । प्रप्ते समये अवश्यं यक्षगानप्रदर्शन अवलोकते ।

मुख्यमन्त्रिपदम्

भारतीयजनतापक्षस्य मुख्यमन्त्रिणः यडियूरप्पस्य मन्त्रिपदस्य लोपानन्तरं पक्षस्य राष्ट्रवरिष्टाः सदानन्द गौडमहोदयं राज्यस्य मुख्यमन्त्रिपदे नियोजितवन्तः । मुख्यमन्त्रिपदं सम्यक् निर्वहन् प्रतिपक्षस्य विरोधमपि सम्यक् अभिमुखं कुर्वन् राज्यस्य समर्थः नायकः भूत्वा अल्पेनैव कालेन प्रसिद्धः साञ्जातः । प्रभुत्वस्य अवशिष्टावधिं यथायोग्यं सम्पूरयति इति प्रजानां विश्वासः अस्ति ।

अलङ्कृतानि उन्नतपदानि

  • 1994-2004 Member, Karnataka Legislative Assembly (two terms)
  • 1995-1996 Member, Cell for preparing Draft Bill on Prohibiting atrocities on Women, Government of Karnataka
  • 2001-2002 Member, Committee for Energy, Fuel & Power, Karnataka Legislative
  • 2002-2003 Member, Public Undertaking Committee, Karnataka Legislative Assembly
  • 2003-2004 President, Public Accounts Committee, Karnataka Legislative Assembly
  • 1999-2004 Deputy Leader of Opposition, Karnataka Legislative Assembly
  • Member, Committee on Commerce
  • National Secretary, BJP
  • 1983-1988 State Secretary, BJP Yuva Morcha, Karnataka
  • 2004-2006 Elected to 14th Lok Sabha
  • 2006-Present State President, BJP, Karnataka
  • 5 August 2006-onwards Member, Committee on Commerece
  • 18 January 2006-onwards Member, Sub-committee of the Department Related ==pArlimeMTari==
  • Standing Committee on Commerce for Special Economic Zones
  • 5 Aug. 2007 onwards Member, Committee on Commerce
  • 2009 Elected to 15th Lok Sabha
  • Chief Ministerial candidate
  • Voted the new Chief minister of Karnataka.He was supported by former chief Minister BS Yediyurappa.
  • D V Sadananda Gowda 26th Chief Minister of Karnataka State

बाह्यानुबन्धाः

उल्लेखाः

Tags:

डी वी सदानन्द गौड बाल्यं शिक्षा वृतिजीवनं चडी वी सदानन्द गौड राजनीतिजीवनम्डी वी सदानन्द गौड जनसङ्घमज्दूरसङ्गयोः सेवायाम्डी वी सदानन्द गौड आसक्तिः स्वभावः चडी वी सदानन्द गौड मुख्यमन्त्रिपदम्डी वी सदानन्द गौड अलङ्कृतानि उन्नतपदानिडी वी सदानन्द गौड बाह्यानुबन्धाःडी वी सदानन्द गौड उल्लेखाःडी वी सदानन्द गौडउडुपिमण्डलम्कन्नडभाषाकर्णाटकराज्यम्कर्णाटकसर्वकारःभारतीयजनतापक्षः

🔥 Trending searches on Wiki संस्कृतम्:

संयुक्ताधिराज्यम्विमानयानम्सेवफलम्जून २४शार्लेमन्यमेघदूतम्२५ अप्रैलओशीनियासन्धिप्रकरणम्राबर्ट् कोख्फलानि१७६४सिलिकनआस्ट्रेलियाप्रलम्बकूर्दनम्१६८०वेदाङ्गम्२६ अप्रैलहनुमान् चालीसाधर्मःनीजेअभिनवगुप्तःसमय रैनाकर्कटराशिःविदुरःवार्त्तापत्रम्राष्ट्रियबालदिनम् (भारतम्)भोजपुरी सिनेमाअमिताभ बच्चनकळसज्यायसी चेत्कर्मणस्ते...मगहीभाषाशब्दःनैषधीयचरितम्दौलतसिंह कोठारीभरुचमण्डलम्डॉनल्ड ट्रम्पजून ७अन्तर्जालम्रास्याहिन्द-आर्यभाषाःसम्प्रदानकारकम्सचिन तेण्डुलकरवेणीसंहारम्१३७२ओमानअनुबन्धचतुष्टयम्चन्दनम्भर्तृहरिःवैराग्यशतकम्अल्लाह्२०१२जहाङ्गीरछन्दःउत्तररामचरितस्थितप्रज्ञस्य का भाषा...भारतीयप्रौद्यौगिकसंस्थानम्किलोग्राम्२४८ईश्वरःअगस्त २०पुराणम्ऋग्वेदःमैक्रोनीशियासर्वपल्ली राधाकृष्णन्१४४७पनसफलम्अप्रैल १८१२५९१७०७मार्कण्डेयपुराणम्अव्ययीभावसमासः१२२०🡆 More