जाट

जाटजनाः ( पञ्जाबी: ਜੱਟ ,हिन्दी: जाट ) उत्तरभारतस्य पाकिस्तानस्य च पारम्परिकरूपेण कृषिसमुदायः अस्ति। मूलतः सिन्धस्य निम्नसिन्धुनदी -उपत्यकायां पशुपालकाः, जाट्-जनाः मध्ययुगीनकालस्य अन्ते उत्तरदिशि पञ्जाबप्रदेशे प्रवासं कृतवन्तः, तदनन्तरं च १७, १८ शताब्द्यां दिल्लीप्रदेशं, ईशान्यराजपूताना, पश्चिमगङ्गामैदानं च प्रविष्टवान्। हिन्दु, मुस्लिम, सिक्खधर्मयोः अधुना ते अधिकतया भारतीयराज्येषु पञ्जाब, हरियाणा, उत्तरप्रदेशेषु राजस्थानेषु च पाकिस्तानस्य सिन्धपञ्जाबप्रान्तेषु च दृश्यन्ते।

१७ शताब्द्याः अन्ते १८ शताब्द्याः आरम्भे च जाट्-जनाः मुगलसाम्राज्यस्य विरुद्धं शस्त्राणि गृहीतवन्तः। गोकुला, एकः हिन्दुजाट् भूमिस्वामी औरङ्गजेबस्य युगे मुगलशासनस्य विरुद्धं प्रारम्भिकविद्रोहीनेतृषु अन्यतमः आसीत्। महाराजा सूरज माल (१७०७–१७६३) इत्यस्य अधीनं हिन्दुजाटराज्यं चरमपर्यन्तं प्राप्तवान्। सिक्खधर्मस्य मार्शल खालसापन्थस्य विकासे समुदायस्य महती भूमिका आसीत्। २० शताब्द्यां यावत् पञ्जाब, पश्चिमोत्तरप्रदेशः, राजस्थानः, हरियाणा, दिल्ली च इत्यादिषु उत्तरभारतस्य अनेकभागेषु भूस्वामिनः जाट्-जनाः प्रभावशालिनः समूहः अभवन्। वर्षेषु अनेके जाट्-जनाः नगरीय-कार्यस्य पक्षे कृषिं त्यक्तवन्तः, उच्चतर-सामाजिक-पदवीं दातुं स्वस्य प्रबल-आर्थिक-राजनैतिक-स्थितेः उपयोगं कृतवन्तः।

उल्लेख:

Tags:

उत्तरप्रदेशपञ्जाबपञ्जाबीपाकिस्तानराजस्थानहरियाणाहिन्दीहिन्दु

🔥 Trending searches on Wiki संस्कृतम्:

८६७प्रमाणम्संस्कृतवाङ्मयम्१११७काफीपेयम्वेदाविनाशिनं नित्यं...मनुस्मृतिःसंस्कृतविकिपीडियामीराबाई१७६७सुवर्णम्ऋग्वेदःपुर्तगालीभाषाविद्यारण्यःस्वामी विवेकानन्दःअक्षरम्श्६३६५९९वाहनम्१६००वेदाङ्गम्जार्ज २१०३८अंशुमान्मीमांसादर्शनम्११६४२८५वामनपुराणम्२००१५७३१७७९कालिदासः८९३पेरुपनसफलम्इव१० मार्च१५७७संयुक्ताधिराज्यम्अथर्वशिरोपनिषत्१०४४रोजा लक्जेम्बर्गहस्तः१०६७पाणिपतस्य प्रथमं युद्धम्१७२८६५८Main page१६७५३३८आस्ट्रेलियाकोल्लेग्नोकालिदासस्य उपमाप्रसक्तिः२३ जुलाईसंस्कृतम्स्मृतयःकर्मसंन्यासयोगः१४६क्१५५७१७०२२३०भगवद्गीताआहारःपाणिनिःरक्षाबन्धनम्सायणःकारकम्जपान्ओमाहा७७६हितोपदेशः🡆 More