जयतू सुरभारती ग्रन्थः

विदुषां मनोविनोदार्थम् एष 'जयतु सुरभारती' ग्रन्थः साहलादं प्रस्तूयते।सुरभारत्या महत्वं सर्वेषामेव विदितम् । अत्र न केवलम् आध्यात्ममेव प्रस्तूयते ,अपितु ज्ञान- विज्ञानयोः  सर्वेऽपि पक्षाः सविशदं वर्ण्यन्ते,विव्रियन्ते च​।अत्र वेदाः, उपनिषदः, दर्शनानि,स्मृतयः, रामायण-महाभारतादिकं मानवानाम् आचार​-शिक्षां वर्णयन्ति । तत् एव् केचन् विषया अत्र समासतः प्रस्तूयन्ते।

सञ्चिका:जयतु सुरभारती ग्रन्थः.jpg
जयतु सुरभारती ग्रन्थः

जयतु सुरभारती ग्रन्थः


अधिकांशतो निबन्धाः आकाशवाणीतः प्रचारिताः प्रसारिताश्र्च । तत्र केचन निबन्धाः वैदिक साहित्य्-संबंद्धा वर्तेन्ते। तदयथा- वेदेषु भौतिकविज्ञान-सूत्राणि,वेदेषु राज्यशासनपद्धतिः,वेदेषु राष्ट्धर्मो विश्र्वधर्मश्र्चेत्यादयः,केचन निबन्धा महापुरूषाणां जीवन​-चरित​-संबद्धाः सन्॔ति॔। तदयथा- श्री रामचन्द्रावतरणम्, जवाहरलाल नेहरूः,श्री राजेन्द्रप्रसादः,श्री वल्लभभाई पटेलः, श्री मोक्षमुलरः,श्री नानकदेवश्र्चेत्यादयः। केचन निबन्धा नैतिक​-विषयान् अवलम्बन्ते । तदयथा- वसुधैव कुटुम्बकम्, भीष्म​-पितामहस्य् ज्ञानोपदेशः, आत्मैव हात्मनो बन्धुः,इत्यादयः। केचन विविध- विषयका अपि निबन्धाः सन्ति। तद् यथा -प्रदुषण-समस्या ,विदेशेषु संस्कृतस्य प्रसारः,पुरा संस्कृतस्य लोकव्यवहारः प्रभृतयः। आशासे ग्रन्थोऽयं विदुषां समादरं प्राप्यति, तेषां मनोरञ्जनार्थं च भविष्यति।

उल्लेखः

"https://www.exoticindiaart.com/book/details/collection-of-sanskrit-essays-NZG297/" />
ref:https://www.exoticindiaart.com/book/details/collection-of-sanskrit-essays-NZG297/

Tags:

उपनिषद्महाभारतम्रामायणम्

🔥 Trending searches on Wiki संस्कृतम्:

पश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्कर्कटरोगःमान्‍टानामरुस्थलीयभूमिःपुराणम्रने देकार्तअर्धचालकाः उत्पादनम्कगलिआरीफलितज्योतिषम्परिवहनम्शुनकःवाशिङ्ग्टन् डि सिमनुष्यःलिस्बन१२३०अधिगमःविष्णु प्रभाकरयवनदेशःभगवद्गीतायदा यदा हि धर्मस्य...कादम्बरीशब्दव्यापारविचारःभट्टनारायणःऐतरेयोपनिषत्भारतीयभूसेनाचार्ल्स् डार्विन्चन्द्रपुरम्वाल्ट डिज्नीपी टी उषादेशभक्तिःऐडहो१८ अगस्तजार्ज बैरनशिरोवेदना१० अप्रैलकेडमियम्सचिन तेण्डुलकरपञ्चाङ्गम्ब्रूनैमुखपृष्ठंछन्दोमञ्जरीए पि जे अब्दुल् कलाम्२२ मार्चस्वप्नवासवदत्तम्भासःज्योतिराव गोविन्दराव फुलेशार्दूलविक्रीडितच्छन्दःआगस्टस कैसरस्त्रीशिक्षणम्यदक्षरं वेदविदो वदन्ति...ब्रह्मवैवर्तपुराणम्सर्पण-शीलःभासनाटकचक्रम्रङ्गूनमहाराष्ट्रराज्यम्कुमारदासः११ मार्चमाघःमध्यमव्यायोगःरूसीभाषाअधिवर्षम्वेनेजुयेलाद्विचक्रिकाअलङ्कारसर्वस्वःपादकन्दुकक्रीडापाकिस्थानम्कोस्टा रीकाभारतम्अकिमेनिड्-साम्राज्यम्मधु सप्रेयास्कभूमिका🡆 More