गाब्रियोलो फालोपियस्

(कालः – १५२३ तः ०९.

१०. १५६२)

Gabriele Falloppio
गाब्रियोलो फालोपियस्
Gabriele Falloppio
जननम् 1523
Modena
मरणम् 9 October 1562
Padua
देशीयता Italian
कार्यक्षेत्राणि Anatomy
Medicine
संस्थाः Pisa
University of Padua
मातृसंस्थाः Ferrara
संशोधनमार्गदर्शी Antonio Musa Brassavola
शोधच्छात्राः Girolamo Fabrici
Volcher Coiter
विषयेषु प्रसिद्धः Medicine
धर्मः Catholic

अयं गाब्रियोलो फालोपियस् (Gabriello Fallopius) प्रसिद्धः अङ्गरचनाशास्त्रज्ञः । अयं १५२३ तमे वर्षे जन्म प्राप्नोत् । एषः प्रख्यातस्य अङ्गरचनाशास्त्रज्ञस्य आण्ड्रियेस् वेसेलियसस्य शिष्यः । अयम् गाब्रियोलो फालोपियस् अपि गुरुः इव इटलीदेशस्य पादुअ–विश्वविद्यालये एव प्राध्यापकरूपेण नियुक्तः अभवत् । अयं गाब्रियोलो फालोपियस् कर्णस्य अन्तः विद्यमानानां भागानां विषये,जननेन्द्रियस्य अन्तररचनायाः विषये च गभीरम् अध्ययनं संशोधनं च अकरोत् । स्त्रीणाम् अण्डाशयतः गर्भाशयं प्रति अण्डं प्रापयन्तीनां नाडीनां विवरणं व्यवस्थितरूपेण कृतवान् । अयं गाब्रियोलो फालोपियस् एव विश्वे प्रथवारं जननेन्द्रयाणां नाडीनां संशोधनम् अकरोत् । तदर्थं तस्य स्मरणार्थं तासां नाडीनां नाम "फालोपियस् ट्यूब्स्” इत्येव उच्यते अद्यापि । सः १५६२ तमे वर्षे अक्टोबर्-मासस्य ९ दिनाङ्के मरणम् अवाप्नोत् ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

केनोपनिषत्विलियम ३ (इंगलैंड)उपवेदःमनुस्मृतिःब्राह्मणम्कालिफोर्नियाजैकलिन फर्नांडीसईशावास्योपनिषत्अत्र शूरा महेष्वासा...कन्नौजीभाषाशर्मण्यदेशःनारदःडचभाषामधुमक्षिकाअलङ्कारसम्प्रदायःगृह्यसूत्रम्चीनदेशःबीजिङ्ग्केनडासऊदी अरबअरविन्द केजरीवालबास्केट्बाल्-क्रीडाचित्रा (नक्षत्रम्)नासानेल्सन् मण्डेलाहिन्दूधर्मःत्सिग्मंड फ्रायडअभिज्ञानशाकुन्तलम्लिन्डा लव्लेस्पीठम्१६६३जनकःविराटःसिकन्दर महानअर्जुनःवेदव्यासःपूर्वमीमांसाय एनं वेत्ति हन्तारं...दावणगेरेमण्डलम्अष्टाङ्गयोगःभूकम्पः२३ मार्च४०५गन्धद्रव्याणियदा यदा हि धर्मस्य...यावानलःकृष्णःकांसाई अन्तर्राष्ट्रीय विमानस्थानकसंस्कृतसाहित्यशास्त्रम्सोहराब पिरोजशाह गोदरेजतक्रम्पाकिस्थानस्य प्रशासनिकविभागाःलोकसभासंस्कृतसाहित्येतिहासःद्वारकाद्वीपःवैश्यःद्वाविमौ पुरुषौ लोके...सिंहासनद्वात्रिंशिकाभारतीयप्रबन्धनसंस्था (IIM)बेल्जियम्१३७०मृच्छकटिकम्२६८जेम्स ७ (स्काटलैंड)विद्यानाथःआम्रम्शब्दःजनसङ्ख्यासान्द्रता७ नवम्बरयमुनानदीसूरा अल-नास🡆 More