Kvs केन्द्रीयविद्यालयसङ्घटनम्

केन्द्रीयविद्यालयसङ्घटनम् (KVS) भारतस्य एकं प्रमुखं सङ्घटनमस्ति एतत् । केन्द्रीयविद्यालयनाम्ना देशविदेशेषु च कार्यं करोति । इदानीं १०८५ विद्यालयाः सन्ति । विद्यालयेषु (यथा ३१-३-२०११ स्थित्यनुसारम्) १०,५८,४५० छात्राः पठन्तः सन्ति । ४९,२८६ कर्मचारिणः कार्यं कुर्वन्तः सन्ति । अस्य स्थापनकालः १९६५ वर्षस्य डिसेम्बर्मासः ।

केन्द्रीयविद्यालयसंघटनम्
Kvs केन्द्रीयविद्यालयसङ्घटनम्
विद्या सर्वत्र शोभते
Location
फलकम्:Countryname
Information
Established 1965
School board केन्द्रियपाठ्यक्रमः (CBSE)
Authority मानवसंपन्मूलसमितिः
Website

लक्ष्यम्

बालानां शैक्षिकश्रेष्ठतायाः, भारतीयभावनायाः, राष्ट्रियैकताभावनायाः, तथा व्यक्तित्वविकासस्य भावनायाःविकासः एव अस्य लक्ष्यम् । अत्र प्राथमिकः माध्यमिकः उच्चमाध्यमिकः इति स्तरत्रये विद्याभ्यासः भवति । विशेषतः ये केन्द्रसर्वकारे उद्योगं कुर्वन्ति, रक्षणाकार्ये ये निरताः तेषाम् अपत्यानां कृते एताः विद्यालयाः स्थापिताः सन्ति । अस्य प्रधानः कार्यालयः नवदेहल्यां वर्तते । अस्य क्षेत्रीयकार्यालयाः देशस्य विभिन्नभागेषु वर्तन्ते ।

बाह्यसम्पर्कतन्तुः

Tags:

भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

चार्वाकदर्शनम्Devanagariमहाकाव्यम्अण्डोरावार्तकीसमयवलयःत्वमेव माता च पिता त्वमेव इति१७४६हेन्री बेक्वेरल१००x9hqnमहाभारतम्हर्षचरितम्भासःअलाबुजयशङ्कर प्रसादमैथुनम्पाषाणयुगम्कोटिचन्नयौ२०१०कोस्टा रीकाकथावस्तुजपान्वि के गोकाकसितम्बर १३२९ अप्रैलकिरातार्जुनीयम्ग्रेगोरी-कालगणनापाराशरस्मृतिःस्त्री१८३७अरावलीहिन्दूदेवताःमदर् तेरेसानिरुक्तम्१५२५भारतम्बुद्धप्रस्थ4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःपरित्राणाय साधूनां...रत्नावलीप्मिनेसोटाचीनदेशःदृष्ट्वा तु पाण्डवानीकं...यवःपी टी उषायोगःआकाशवाणी(AIR)स्वामी विवेकानन्दःसुहृन्मित्रार्युदासीनम्...अभिज्ञानशाकुन्तलम्द्विचक्रिका१००३कैटरीना कैफकावेरीनदीउर्वारुकम्१० जनवरीटेबल्-टेनिस्-क्रीडाजलम्लाओस१८९२मास्कोनगरम्आर्मीनियाकलिङ्गद्वीपःफाल्गुनमासः०४. ज्ञानकर्मसंन्यासयोगःविक्रमोर्वशीयम्भक्तिःपतञ्जलिस्य योगकर्मनियमाः🡆 More