कारवारम्

कारवारम् उत्तरकन्नडमण्डलस्य किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवाराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे,बेङ्गलूरुनगरतः ५१९ किलोमीटर् परिमिते दूरे अस्ति ।

काळी नद्यः
काळी नद्यः मोहकं दृश्यम्
काळी नद्यः मोहकं दृश्यम्
सेतु
काळी नद्यः सेतु
काळी नद्यः सेतु
कारवारम्
कारवारम्
कारवारम्
कारवारम्
कारवारम्
कारवारम्

निष्पत्तिः

कोङ्कणिभाषायां ’कोणे’ इति कारवारस्य दक्षिणदिशि विद्यमानाः जनाः तम् आहूयन्ति । मराठी भाषायां ’कार्वन्’ इत्यस्य कालीनद्यः तीरे विद्यमानः भूमेः कोणः इति । ’काडवाड’ इति ग्रामस्य नाम्नः ’कारवारम्’ इति नाम प्राप्तम् । एषः काडवाडग्रामः आङ्ग्लसर्वकारे प्रसिद्ध्ं केन्द्रम् आसीत् ।

इतिहासः

पूर्वं कारवारं समुद्रतीरव्यापारस्य सुप्रसिद्धं केन्द्रम् आसीत् । तदा अरब्बीयाः, डच्जनाः, पोर्चुगीसाः, फ़्रेन्च्-जनाः इमं केन्द्रम् दर्शितवन्तः । एषः सुन्दरः प्रशान्तः च नगरः रवीन्द्रनाथ ठागोर् महोदयस्य प्रथमकाव्यस्य स्फूर्तिः इति प्रतीतिः अस्ति ।

भूगोलः

कारवार नगरस्य एकस्मिन् पार्श्वे समुद्रः, अन्यस्मिन् पार्श्वे पश्चिमघट्टाः सन्ति । काली नदी कारवारे बिडि इति ग्रामे पश्चिमघट्टेषु उगमा भवति । एषा नदी १५३ किलोमीटर् दीर्घा अस्ति, कृषेः प्रमुखः स्रोतः च । एषा कारवारे प्रवहन्ती अरब्बीसागरं प्रविशति ।

मण्डलाः

कारवारमण्डले एते ग्रामाः सन्ति- कत्थिनकोणः,किन्नेरः, सिद्धारः, हल्गः, उल्गः, अस्नोतिः, भैरे, बाल्निः, खर्गः, खद्रः, हङ्कोणः, बादः, कोळगे,मजालिः, होसळ्ळिः, गोपशिट्टः, सुङ्केरी, अमदळ्ळि, अर्गः, चेण्डिया, केर्वाडिः, कार्कळः, गोटेगळ्ळिः, होटेगळ्ळि:, बोरे, मल्लापुरः, वैल्बल्नि, माकेरिः, हपकर्णिः, कुन्निपेटे, सन्मुडगेरि, मुडगेरि, कैगा, हर्वाडः, देवभागः

देवभाग
कारवारम्
कारवारम् 
बेकल् दुर्गः

Tags:

कारवारम् निष्पत्तिःकारवारम् इतिहासःकारवारम् भूगोलःकारवारम् मण्डलाःकारवारम्उत्तरकन्नडमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

वार्त्तापत्रम्अर्जुनविषादयोगःनेपोलियन बोनापार्टमलयाळम्भाष्यनिबन्धकाराःकेन्द्रीय अफ्रीका गणराज्यम्माताभक्तिःमातृगया (सिद्धपुरम्)गोकुरासस्यम्मनुस्मृतिः१४०५वाकालिदासः९४२वालीबाल्-क्रीडाविकिमीडिया१८८३नन्दवंशःस्वप्नवासवदत्तम्मानवसञ्चारतन्त्रम्विरजादेवी (जाजपुरम्)१३०४दशरूपकम् (ग्रन्थः)दक्षिणकोरियासंस्कृतवर्णमालाहिन्दूदेवताःराजशेखरःदिसम्बर २१२९४ओमानयजुर्वेदःचतुर्थी विभक्तिःसोनिया गान्धीपिता१८५६ट्कर्कटराशिःबुधःफरवरी १३पुष्पाणिअण्टार्क्टिका२६४इराक्१८७३ममता बनर्जीसर्वपल्ली राधाकृष्णन्१२५९रघुवंशम्१६६४फ्रेङ्क्लिन रुजवेल्टदेवनागरीवर्णःनवग्रहाःकलिङ्गद्वीपःतुर्कीअसहकारान्दोलनम्सभापर्वसन्धिप्रकरणम्तमिळभाषानवम्बरत्वमेव माता च पिता त्वमेव इतिसंयुक्तराज्यानिजम्बुद्वीपःप्राचीनभारतीया शिल्पकलावर्षःआनन्दवर्धनःशतपथब्राह्मणम्संस्कृतभारतीहठप्रदीपिका🡆 More