उष्णरक्तप्राणिनः

केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च उष्णरक्तप्राणिनः इति उच्यन्ते । उष्णरक्तप्राणिन: चयापचयया क्रियया स्वदेहोष्णं सन्धारयन्ति । सस्तन्य: पक्षिण: च प्रमुखा: उष्णरक्तप्राणिनः ।

उष्णरक्तप्राणिनः
उष्णरक्तप्राणेनः
उष्णरक्तप्राणेनः

उष्णोत्पत्ति:

उष्णरक्तप्राणिषु देहे उष्णोत्पत्ति: चयापचयया क्रियया सम्भवति । देहस्य जीवकोशा: आहारे विद्यमानं शर्करपिष्टं इङ्गाल तथा जलरूपेण विभज्यन्ते । तदा शक्त्या: उत्पादनं भवति । एषा शक्ति: अन्यजीवकोशानां कार्येषु उपयुक्ता भवति । आहारस्य शक्तिरूपेण परिवर्तन कार्ये ६०प्रतिशत शक्ति: जीविनां देहस्य उष्णता रूपेण परिवर्तिता । उष्णरक्तप्राणीनां देहरचना देहोष्णं सन्धारयितुं समर्था । सस्तन्यानां देहोष्णरक्षणार्थं चर्म रोमाणि च सन्ति । पक्षीणां कृते पक्षौ पिच्छा: च वर्तन्ते । यदा एषा बाह्यरक्षणा अपर्याप्ता तदा एते जीवा: स्नायुचलनां कृत्वा देहे उष्णतां संवर्धयितुं शक्नुवन्ति । यदि परिसरस्य उष्णता अधिका तर्हि केचन सस्तन्य: स्वेदनक्रियाया: सहायतया शरीरे जन्यम् अधिकोष्णं निवारयन्ति । अधिकश: सस्तन्य: तथा पक्षिण: तीव्रया श्वासोच्छासनक्रियया अपि उष्णं विसर्ज्य शरीरोष्णं निर्वहन्ति । सूक्ष्मजीविन: उष्णतायां वस्तुम् असमर्था: । अत: सूक्ष्मजीविनाम् आक्रमणात् स्वरक्षार्थं एव कालक्रमेण उष्णरक्तगुण: संजात: इति जीवविज्ञानिनां मत: । यत: कीटा: सरीसृपा: उभयवासिन: इत्यादि शीतरक्तप्राणिन: सूक्ष्मजीविनाम् आवासस्थानं भूत्वा शीघ्रं नश्यन्ति । स

बाह्यसम्पर्कतन्तुः

Tags:

सस्तनः

🔥 Trending searches on Wiki संस्कृतम्:

सिकन्दर महाननाट्यशास्त्रम् (ग्रन्थः)सर्पगन्धःनादिर-शाहःहरीतकीचित्नरेन्द्र सिंह नेगीजया किशोरीतैत्तिरीयोपनिषत्नक्षत्रम्सुमित्रानन्दन पन्तपी वी नरसिंह राव्नेपोलियन बोनापार्ट१७३०२१ जनवरी२५ सितम्बरदेवगढमण्डलम्त्रपुअशास्त्रविहितं घोरं...क्षीरपथ-आकाशगङ्गा२६ सितम्बरमुख्यपृष्ठम्लेबनानहिन्दूदेवताःक्रीडासलमान खाननलःयवद्वीप१४३५वाद्ययन्त्राणिकठोपनिषत्इस्लाम्-मतम्स्वास्थ्यम्रससम्प्रदायःभद्रा१२३०भारतस्य अर्थव्यवस्था१३१५वेदव्यासःकच्छमण्डलम्रूपकालङ्कारःसेनयोरुभयोर्मध्ये रथं...सूत्रलक्षणम्चिलिए आर् रहमान्जलम्२०११इतालवीभाषामालाद्वीपःसोडियमजनकःयेषामर्थे काङ्क्षितं नो...लाला लाजपत रायविपाशागद्यकाव्यम्अव्यक्ताद्व्यक्तयः सर्वाः...रजनीशःकिरातार्जुनीयम्मृच्छकटिकम्अश्वघोषःविल्हेल्म् कार्नार्ड् रोण्ट्जेन्इङ्गुदवृक्षःधान्यानि२०१५जे साई दीपकशिश्नम्मयि सर्वाणि कर्माणि...११५०मदर् तेरेसा🡆 More