उपाधिखण्डनम्

उपाधिखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अयं ग्रन्थः अद्वैतमतस्य उपाधिविषयं विमर्शयति। जीवजीवयोः भेदः, जीवेश्वरादि भेदाः प्रत्यक्ष,अनुमानागमप्रमप्रमाणैः सिद्धाः सन्ति अतः तत्त्ववादः एव ग्राह्यः भवति इति अस्मिन् ग्रन्थे निरूपितम् अस्ति।

Tags:

अद्वैतवेदान्तःमध्वाचार्यः

🔥 Trending searches on Wiki संस्कृतम्:

वाल्ट डिज्नीडायना राजकुमारीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)विकिपीडियातक्रम्दक्षिणकोरियाजनवरी १०समावर्तनसंस्कारःतुर्कमेनिस्थानम्अभिनवगुप्तःबृहत्कथा१५४२शिक्षासीदन्ति मम गात्राणि...धर्मशास्त्रप्रविभागःमोलिब्डेनमनिरुक्तम्इण्डोनेशियाअधिकरणकारकम्ङ्सूरा अल-नासपिप्पलीजुलाई २केमेरूनगुजरातविश्वविद्यालयःभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःमाहेश्वरसूत्राणिपुरुकुत्सआङ्ग्लभाषा१६ जून१६८३२३ फरवरीजीवाणुः१७६५उदजनजुलाई १८चर्मसंस्काराः१७८०ब्राह्मणम्कालिदासस्य उपमाप्रसक्तिःकतार१६१६ज्योतिषस्य संहितास्कन्धःसोलापुरम्ताण्ड्यपञ्चविंशब्राह्मणम्उदय कुमार धर्मलिङ्गम्भाष्यम्४ मार्च१०४६मडगास्करजया किशोरीनवम्बर २अर्कान्सगाण्डीवं स्रंसते हस्तात्...ब्रह्मार्पणं ब्रह्म हविः...विशाखदत्तःसमयवलयःधरणी१८५५अभिज्ञानशाकुन्तलम्तन्वीभीमराव रामजी आंबेडकरनलःज्योतिषम्मम्मटःभामहःयवनदेशःअथ योगानुशासनम् (योगसूत्रम्)१७०७🡆 More