भाष्यम्

भाष्यं (Bhashya) नाम विवरणम् इति वक्तुं शक्यते । तत्रापि विवरणम् अर्थात् भाष्यस्य लक्षणं विद्यते.....

    सूत्रार्थो वर्ण्यते यत्र, पदैः सुत्रानुसारिभिः। स्वपदानि च वर्ण्यन्ते, भाष्यं भाष्यविदो विदुः ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

समन्ता रुत् प्रभुउत्तररामचरितम्कथावस्तुनक्षत्रम्देवनागरीपर्यटनम्१५४२नागेशभट्टःअथ केन प्रयुक्तोऽयं...१२ जुलाई४१५यवनदेशःयकृत्मोनाकोहनुमज्जयन्तीदण्डीइस्रेलम्नेपालीसाहित्यस्य कालविभाजनम्मृच्छकटिकम्मईज्योतिराव गोविन्दराव फुलेमधु (आहारपदार्थः)विष्णुशर्माजे साई दीपकव्याकरणम्चितकारा विश्वविद्यालयकाव्यालङ्कारयोः क्रमिकविकासःसलमान रश्दीवलसाडमण्डलम्उपमालङ्कारःद्वितीयविश्वयुद्धम्जर्मनभाषामार्च १४१६९२भारतम्फरवरी ३सरस्वती देवीविज्ञानम्वास्तुविद्या१५ मईकवकम्पारस्करगृह्यसूत्रम्जार्ज २होशियारपुरम्आदिशङ्कराचार्यःचीनीभाषासुबन्धुःउद्धरेदात्मनात्मानं...राजा राममोहन राय११३७पुराणम्यस्त्विन्द्रियाणि मनसा...रजतम्पेस्कारानीलःचन्द्रलेखापृथ्वीकणादःइन्द्रियाणां हि चरतां...मीमांसादर्शनम्नदीबाय्सीईश्वरःसर्वपल्ली राधाकृष्णन्शिक्षाशास्त्रस्य इतिहासःरामःज्योतिषम्१९०२मिका अल्टोलाजिह्वाफेस्बुक्🡆 More