मल्लिनाथसूरिः

मल्लिनाथसूरिः अथवा मल्लिनाथः संस्कृतविमर्शकः आसीत्। एषः कवित्वमपि अलिखत्, किन्तु तस्य विमर्शनग्रन्थाः बहुप्रसिद्धाः । पञ्चमहाकाव्यानाम् भाष्यम् एषः लिखितवान् । महामहोपाध्यायः व्याख्यानचक्रवर्ती इति च अस्य उपनामे द्वे । तस्य जन्म आन्ध्रप्रदेशे कोलिचेलमा इति ग्रामे अभवत्।

व्याख्यानि

माल्लिनाथस्य बहूनि लेखनानि सन्ति। तेषु तस्य पञ्चमहाकाव्यटिप्पण्यः अत्यन्तं प्रसिद्धाः। टिप्पण्यानाम् नामानि अधोsस्ति:

  1. घण्ठापथा इति किरातार्जुनीयस्य व्याख्यानम्
  2. सञ्जीवनी इति कालिदासस्य रघुवंशे,कुमारसम्भवे, मेघदूते च व्याख्यानम्
  3. सर्वाङ्कशः इति [[शिशुपालवधम|माघरचितम्शिशुपालवधम्
  4. जीवातुः इति श्रीहर्शस्य नैषधीयचरितटिप्पणी

Tags:

आन्ध्रप्रदेशराज्यम्पञ्चमहाकाव्यानिसंस्कृतम्

🔥 Trending searches on Wiki संस्कृतम्:

माण्डूक्योपनिषत्ऐतरेयोपनिषत्छोटा भीमविष्णुःज्ञानविज्ञानतृप्तात्मा...प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)द्वादशज्योतिर्लिङ्गानिश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाअमितशाहपञ्चतन्त्रम्नेपालदेशःपुर्तगालीभाषाजनवरी २२राहुल गान्धीलिस्बननीतिशतकम्मिखाइल् गोर्बचोफ्हिन्द-यूरोपीयभाषाःमयूरःरुय्यकःकतारद्रौपदी मुर्मूनिघण्टुसन्तमेरीद्वीपस्य स्तम्भरचनाःवयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्रसःमैथुनम्बभ्रुःपुराणम्१२३०भारतीयसंस्कृतेः मूलतत्त्वानिसिन्धूनदीफलितज्योतिषम्नाट्यशास्त्रम् (ग्रन्थः)तत्त्वम् (दर्शनशास्त्रे)बास्केट्बाल्-क्रीडा१८१५१०१वेदाविनाशिनं नित्यं...देवनागरीवास्तुशास्त्रम्किरातार्जुनीयम्परिशिष्टम्मद्रिद्चीनदेशःमुद्राराक्षसम्उपनिषद्मोनाको२६६आगस्टस कैसरसोनिया गान्धीगूगल् अर्त्दशकुमारचरितम्हीरोफिलस्२४६१८४१यदक्षरं वेदविदो वदन्ति...९ दिसम्बरस्वप्नवासवदत्तम्मस्तिष्करोगःकेडमियम्दक्षिण-आफ्रिकामईस्त्रीउत्तमः पुरुषस्त्वन्यः...कर्कटरोगःलवणम्आफ्रिकाखण्डःकस्तूरिमृगःयुनिकोडअलङ्काराःकुष्ठरोगः🡆 More