असम गण परिषद: भारतस्य एकः राजकीय पक्षः

असम गण परिषद (आङ्ग्ल: : Assam Gana Parishad, abbr.

सम्प्रति पूर्वोत्तरक्षेत्रीयराजनैतिकमोर्चायाः भागः अस्ति यस्मिन् पूर्वोत्तरस्य राजनैतिकदलानि सन्ति येन राष्ट्रियलोकतांत्रिकगठबन्धनस्य (भारतस्य) समर्थनं कृतम् अस्ति आगामिषु विधानसभानिर्वाचनेषु अपि दलं भाजपा सह गठबन्धनं करिष्यति।

इतिहास

अजीपी अखिल असम छात्रसङ्घस्य नेतृत्वे बाङ्गलादेशात् विदेशिनां अवैधप्रवेशस्य विरुद्धं षड्वर्षाणि यावत् चलितस्य असम-आन्दोलनस्य परिणामः आसीत् वर्षाणां यावत् असमस्य जनाः समीपस्थस्य बाङ्गलादेशात् (पूर्वपाकिस्तानतः १९७२ पर्यन्तं) अवैधप्रवासिनः घुसपैठस्य विरुद्धं शिकायतुं प्रवृत्ताः सन्ति, यतः तेषां आशङ्का आसीत् यत् एतेन राज्यस्य जनसांख्यिकीयसामाजिक-आर्थिक-संरचनायां परिवर्तनं भवति इति।

१९७९ तमे वर्षे आसु-सङ्घटनेन राज्ये सर्वेषां अवैधप्रवासीनां पत्ताङ्गीकरणं, देशस्य निर्वाचनसूचिकाभ्यः तेषां नामानि विलोपनं, भूमिकायदानानुसारं सर्वेषां निर्वासनं च आग्रहं कृत्वा हिंसकं आन्दोलनं आरब्धम् यथा, नेल्ली-नरसंहारः स्वतन्त्रभारतस्य बर्बरतमघटनासु अन्यतमः इति अद्यापि वर्तते । वर्षाणि यावत् एतत् आन्दोलनं अचलत्, अस्मिन् वैरिणः वातावरणे १९८३ तमे वर्षे विधानसभानिर्वाचनं जातम् ।

तदनन्तरं आसु अखिल असम गणसंग्राम परिषदः (AAGSP) गठनं कृतवान् यस्मिन् असोम साहित्यसभा, द्वे क्षेत्रीयराजनैतिकदलौ – असोम जातियाबादी दल तथा पूर्वांचलिया लोकपरिषद्, सदौ आसोम कर्मचारी परिषद्, आसोम जातियाबादी युवा-चत्र परिषदः सहित विभिन्नसङ्गठनानां प्रतिनिधिः आसीत् , Asom Yuvak Samaj, अखिल असम केन्द्रीय एवं अर्ध केन्द्रीय कर्मचारी संघ आदि।

नवीदिल्लीनगरे क्रमिकसरकारैः सह अनेकवारं चर्चां कृत्वा १९८५ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के आसु-सर्वकारयोः मध्ये असमसम्झौते हस्ताक्षरं जातम्, तस्य साक्षी प्रधानमन्त्री राजीवगान्धी एव स्थितवान्। तदनन्तरं राज्यसभायाः विघटनं जातम्, १९८३ तमे वर्षे फेब्रुवरीमासे सत्तां प्राप्तं हितेश्वरसैकिया-प्रमुखं काङ्ग्रेससर्वकारं निरस्तं जातम् ।

गोलाघाट-नगरे १३–१४ अक्टोबर् १९८५ तमे वर्षे आयोजिते गोलाघाट-राष्ट्रिय-सम्मेलने आसोमगणपरिषदः (AGP) इति नाम्ना शैल्याः च क्षेत्रीयराजनैतिकदलस्य गठनं करणीयम् इति निर्णयः कृतः, अन्ततः १९८५ तमे वर्षे अक्टोबर्-मासस्य १४ दिनाङ्के गोलाघाटे आसोमगणपरिषदः प्रारम्भः अभवत्।

२०१६-वर्तमान

२०१६ तमस्य वर्षस्य मेमासे भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतान्त्रिकगठबन्धनस्य अनन्तरं यस्मिन् आसोमगणपरिषदः, बोडोलैण्ड्-जनमोर्चा इत्यादयः दलाः सन्ति, असम-देशे प्रथमं सर्वकारं निर्मितवान्, तथा च सह पूर्वोत्तर-लोकतान्त्रिकगठबन्धनम् (NEDA) इति नूतनं गठबन्धनं निर्मितवान् हिमन्त विश्व सर्मा इसके संयोजक रूपेण। पूर्वोत्तरस्य सिक्किम-नागालैण्ड्-राज्ययोः मुख्यमन्त्रिणः अपि अस्मिन् गठबन्धने अन्तर्भवन्ति । एवं आसोमगणपरिषद् भाजपा-नेतृत्वेन नेडा-सङ्घस्य सदस्यतां प्राप्तवती ।

नवम्बर २०१६ तमे वर्षे अतुलबोरा द्वितीयवारं दलस्य संविधाने ‘एकः पुरुषः एकं पदं’ संशोधनं कृत्वा आसोमगणपरिषदः अध्यक्षत्वेन निर्वाचितः यतः सः सर्वानन्दसोनोवालमन्त्रालये कृषि-उद्यान-खाद्य-प्रसंस्करण-पशुपालन-पशुचिकित्सा-मन्त्री अपि अस्ति।

२०१९ तमस्य वर्षस्य जनवरीमासे नागरिकतासंशोधनविधेयकस्य २०१९ इत्यस्य विषये भारतीयजनतापक्षेण सह गठबन्धनं भङ्गं कृतवन्तः परन्तु २०१९ तमस्य वर्षस्य मार्चमासे लोकसभानिर्वाचनाय पूर्वोत्तर-लोकतान्त्रिकगठबन्धने प्रत्यागतवान् सम्झौतानुसारं एजीपी ३ सीटेषु, बोडोलैण्ड् पीपुल्स मोर्चा एकस्मिन्, भारतीयजनता पार्टी दश सीटेषु च प्रतिस्पर्धां कृतवान् ।

सन्दर्भः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

ऋग्वेदःवाआसनम्मुख्यपृष्ठम्चण्डीगढक्षेत्रक्षेत्रज्ञविभागयोगःअग्निपुराणम्१११७सिक्किमराज्यम्हैदराबाद्-नगरम्, भारतम्सूत्रम्१९०८अच्छेद्योऽयमदाह्योऽयम्...आगमःन्यायदर्शनम्धर्मःछान्दोग्योपनिषत्उत्तराखण्डराज्यम्०७. ज्ञानविज्ञानयोगःजलम्हिन्दूधर्मःयो न हृष्यति न द्वेष्टि...१७७फ्रान्सदेशःवैष्णवसम्प्रदायःप्राणायामःहिन्दुधर्मः१४९३जैनदर्शनम्कल्पः१४३कलायःकादम्बरी६९९बुल्गारियासरस्वतीकण्ठाभरणम्युद्धकाण्डम्१८०८दर्शनानिवैराग्यशतकम्वेदाविनाशिनं नित्यं...इस्लाम्-मतम्पुराणम्टाइम्स्-नाउ२१०१८००मार्गरेट थाचरनिकेलहर्षचरितम्केनोपनिषद्रघुवंशम्नवकलेबर २०१५भारविःभास्कराचार्यःआत्माडडेल्धुरामण्डलम्१३५२वर्षःजपान्अथर्ववेदःकाव्यप्रकाशःसंन्यासाश्रमःभासःपृथ्वीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)कन्नडभाषापार्थ नैवेह नामुत्र...उत्तररामचरितम्महावीरचरितम्महाभारतम्१६८३पुराणलक्षणम्🡆 More