संयुक्ताधिराज्यम्

महाब्रिटानीयस्य उत्तरी आयर्ल्याण्डस्य च संयुक्ताधिराज्यम् (आङ्ग्ल: The United Kingdom of Great Britain and Northern Ireland), संक्षिप्त नाम UK), समान्यतया संक्षिप्त नाम संयुक्ताधिराज्यम् अस्ति। उत्तरपश्चिम युरोपस्य किञ्चन राज्यं इदं। चतुर्देशानां संघटनं अस्ति अधिराज्यं इदम्। महाब्रिटानीय-द्वीपस्य, आङ्ग्लस्थानं, स्काटल्याण्ड-देशः, व्हेल्स-देशः च; अपिच आयरल्याण्ड-द्वीपस्य उत्तरी-आयरल्याण्ड-देशः।

संयुक्ताधिराज्यम्
संयुक्ताधिराज्यम्
Union Flag or Union Jack
संयुक्त अधिराज्यस्य ध्वजः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

१६९२प्राणायामः१६४८ताजमहलहस्तः१३९पारस्करगृह्यसूत्रम्२०११व्याकरणम्डयोस्कोरिडीस्मनुस्मृतिः४१५भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःकाव्यम्इस्रेलम्सामवेदःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)पुनर्गमनवादजार्ज ३वाङ्मे मनसि प्रतिष्ठिता१००६राजा राममोहन राय3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्पतञ्जलिःविश्ववारालकाराःप्रतिमानाटकम्भक्तिःजनवरी १८अष्टाङ्गयोगःपारदःकिरातार्जुनीयम्स्वास्थ्यम्शुक्लरास्याकेशव बलिराम हेडगेवारजी२०मईबाली२१ जुलाईवेदान्तः१७८१द्वितीयविश्वयुद्धम्कालमेघःभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेनक्षत्रम्अण्टार्क्टिकारूप्यकम्जिह्वायज्ञःकाव्यप्रकाशःअगस्त २४मेघदूतम्धर्मः१६ अगस्तनादिर-शाहःउत्तररामचरितम्शुनकःकुचःप्राचीनरसतन्त्रम्भाषाआदिशङ्कराचार्यःशिक्षाशास्त्रस्य इतिहासःमार्टिन राइलनागेशभट्टःप्रशान्तमनसं ह्येनं...वायुमण्डलम्सितम्बर २१🡆 More