विकिस्रोतः

विकिस्रोतः कश्चन अन्तर्जालीयः ग्रन्थालयः। अत्र उन्मुक्तरूपेण ग्रन्थान् पाप्तुं शक्नुमः। अयम् अन्तर्जालीयः ग्रन्थालयः विकिमीडियाफौण्डेशन् द्वारा चाल्यते। अयं विकिग्रन्थालयः विभिन्नभाषासु विभिन्नैः नामभिः विद्यते। एतस्याः विकिस्रोतसः योजनायाः मुख्यं लक्ष्यं तु प्राचीनग्रन्थराशेः संरक्षणम्, ग्रन्थपङ्क्तेः अन्वेषणयोग्यता च। विकिस्रोतसि उन्मुक्तरूपेण लभ्यमानाः अथवा कृतिस्वाम्यसमस्यारहिताः एव ग्रन्थाः अत्र आरोप्यन्ते।

इतिहासः

विकिस्रोतः २००३ तमे वर्षे नवम्बर् मासस्य २४ तमे दिनाङ्के सोर्स्बर्ग् नाम्ना आरब्धम् । तत्पश्याद् अस्य नाम विकिस्रोतः इति अभवत्। आरम्भे केवलया आङ्ग्लभाषया विकिस्रोतः आसीत्। ततः 2005 तमे वर्षे सर्वभाषाविकिषु विकिस्रोतसः उपलब्धिः वर्तते। प्रमुखाः ऐतिहासिकाः ग्रन्थाः सङ्ग्रहणीयाः इति विकिस्रोतसः लक्ष्यम् आसीत्। एते ग्रन्थाः विकिपीडियालेखानाम् उपोद्बलकाः भवेयुः। अन्येषाम् अन्तर्जालाधारितग्रन्थालयानां साहाय्येन विकिस्रोतसः वर्धनम् आरब्धम्।

चिह्नं घोषवाक्यं च

आरम्भे विकिस्रोतसः चिह्नरूपेण हिमखण्डः वर्तते। निश्शुल्कः ग्रन्थालयः इति विकिस्रोतसः घोषवाक्यं विद्यते। विकिस्रोतसः चिह्नं परितः दशसु भाषासु विकिस्रोतसः घोषवाक्यम् लिखितम् दृश्यते। विकिस्रोतसि अधिकतमसक्रियता यासां भाषाणां भवति, ताः भाषाः अत्र चिह्नं परितः भवन्ति। विकिपीडियायाः तु मुखपृष्ठमात्रं नास्ति। तन्नाम कस्याश्चित् भाषायाः विकिपीडियायाः मुखपुटमेव उद्घाटयितुं शक्यम्। परं स्वतन्त्ररूपेण विकिस्रोतसः मुखपुटं विद्यते। विभिन्नभाषासु विद्यमानानां विकिस्रोतसामपि मुखपुटानि विद्यन्ते।

सन्दर्भः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वेदान्तः७९५वेदाङ्गम्१०११संयुक्तराज्यानिजलं११२३सङ्गणकम्व्याकरणग्रन्थाः१०२०१४७७सिकन्दर महान६०संस्काराःयूरोपखण्डःजम्बुद्वीपःमुख्यपृष्ठम्मीमांसादर्शनम्बाङ्गलादेशः८०११७५४चम्पूकाव्यम्१४७८कलियुगम्पाटलपुष्पम्कूर्मःकविःजावा५२७सिंहासनद्वात्रिंशिकाihng3एप्पल्वर्षःआङ्ग्लभाषातपःचौहानवंशःन त्वेवाहं जातु नासं...योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१२०५कथासरित्सागरः१५७५सूरा अल-अस्रकिरण बेदीदीपावलिःश्रीधर भास्कर वर्णेकरखगोलशास्त्रम्हनुमप्प सुदर्शन्चार्वाकदर्शनम्गुरूनहत्वा हि महानुभावान्...१४४१७२८भारतम्नैषधीयचरितम्१४७२१३८०१४०७ऋषिःकालिफोर्नियाटेलुरियमहृदयाघातःनवांशहर-नगरम्१३९२भारतेश्वरः पृथ्वीराजःकारकम्इण्डोनेशिया१३९९सोनिया गान्धी१२००छान्दोग्योपनिषत्ब्रह्मसूत्राणिवेदाङ्गानाम् इतिहासःगोल गुम्बजसमन्वितसार्वत्रिकसमयःभगवद्गीता🡆 More