हैदराबाद् नगरम्, भारतम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for हैदराबाद्-नगरम्, भारतम्
    India)आन्ध्रप्रदेशराज्ये स्थितं किञ्चनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हैदराबाद् नगरम् । प्राचीनकाले अस्य नामः भाग्यनगर अभवत् परन्तु १५९१ तमे वर्षे कुलीकुतुब्...
  • अस्ति, यदि भवान्/भवती भारतस्य हैदराबाद-नगरस्य विषये ज्ञातुम् इच्छति, तर्हि हैदराबाद्-नगरम्, भारतम् इत्यत्र गच्छतु । अड्वानी महोदयस्य शिक्षणम् अत्र अभवत्।...
  • Thumbnail for भारतम्
    भारतम्, आधिकारिकतया भारतगणराज्यम् (Bhārata Ganarājyam) दक्षिण एशियायाः एकः देशः अस्ति । क्षेत्रफलेन सप्तमः बृहत्तमः देशः, विश्वस्य सर्वाधिकजनसंख्यायुक्तः...
  • Thumbnail for मेदकमण्डलम्
    हैदराबाद्-रङ्गारेड्डिमण्डले च वर्तन्ते । ८.९६% अरण्य- भूम्यां देवदारुः लभ्यते । “ ७” राजमार्गः , “ ९” राजमार्गः च निर्मितौ । १८८६ तमे वर्षे हैदराबाद्-रेल्मार्गः...
  • Thumbnail for तेलङ्गाणाराज्यम्
    शासितस्य हैदराबाद्-राज्यस्य अंशः आसीत् । स्वाधीनभारते अन्तर्भुक्तिकरणस्य अनन्तरमपि तेलङ्गाणा हैदराबाद्-राज्यस्य एव प्रदेशः आसीत् । १९५६ तमे वर्षे हैदराबाद्-राज्यस्य...
  • Thumbnail for आन्ध्रप्रदेशराज्यम्
    कडपा, पूर्वगोदावरि, पश्चिमगोदावरि, गुन्टूर्, हैदराबाद्, करींनगरम्, खम्मम्, कृष्ण, कर्नूल्, मेहबूब् नगरम्, मेडक्, नल्गोण्ड,नेल्लूर्, निजामाबाद्, प्रकाशम्...
  • Thumbnail for भोपाल
    इत्याख्यस्य मित्रे आस्ताम् । मित्रताकारणात् दोस्त मुहम्मद खान इत्ययं हैदराबाद्-नगरस्य निजाम मीर कमर उद्दीन (निजाम उल मुल्क) इत्यनेन सह युद्धमकरोत् ।...
  • Thumbnail for इन्दौर
    इन्दौर-महानगरे निवसन्ति । इदं नगरम् एकस्मिन् शैलप्रस्थे स्थितम् अस्ति । इन्दौर-महानगरं मध्यभारतस्य सर्वाधिकं समृद्धं नगरम् अस्ति । नगरमिदं ’मिनि मुम्बई’...
  • Thumbnail for पुट्टपर्ती
    धर्मावरनिस्थानतः पुटपर्तिनगरं गन्तुं शक्यते । बेङ्गळूरु चेन्नै हिन्दुपुरं हैदराबाद् इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति । बेङ्गळूरुतः २५० कि.मी धर्मावरतः ३०...
  • Thumbnail for अमरावती, आन्ध्रप्रदेशः
    गोपुरम्। स्नानघट्टः । त्रिरत्नबौद्धलाञ्छनानि। गुण्टूरुतः ३२ कि.मी । विजयवाडा हैदराबाद् इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति । गुण्टूरु, मछलीपट्टणम् मार्गे माचेर्ला...
  • Thumbnail for रतलाम
    रतलाम (रतलाम-नगरम् तः अनुप्रेषितम्)
    श्रीराम केमिकल् इण्डस्ट्रीस् मुम्बई, देहली, बेङ्गळूरु, अजमेर, चेन्नै, हैदराबाद्, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः रेल-यानेन रतलाम-नगरं प्राप्तुं...
  • Thumbnail for ग्वालियर
    ग्वालियर (ग्वालियर-नगरम् तः अनुप्रेषितम्)
    ग्वालियर-नगराय विमानयानानि सन्ति । मुम्बई, देहली, बेङ्गळूरु, चेन्नै, हैदराबाद्, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरं प्रति रेलयानानि...
  • Thumbnail for जबलपुरम्
    रेल्वे’ इत्यस्य मुख्यालयः अस्ति । मुम्बई, देहली, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, बेङ्गळूरु, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः जबलपुर-नगरं...
  • चार्जर्स् इति एषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः हैदराबाद् नगरं प्रातिनिधत्ते । टि वेङ्कटरेड्डी एतस्य गणस्य निर्वाहकः वर्तते । एषः...
  • Thumbnail for सुष्मिता सेन
    सुष्मिता सेन जन्म १९ नवेम्बर् १९७५  (आयुः ४८) हैदराबाद्-नगरम्  देशीयता भारतम्  शिक्षणस्य स्थितिः मीठीबाई महाविद्यालय, St. Ann's High School, Secunderabad...
  • Thumbnail for दीया मिर्ज़ा
    दीया मिर्ज़ा जन्म ९ डिसेम्बर् १९८१  (आयुः ४२) हैदराबाद्-नगरम्  देशीयता भारतम्  शिक्षणस्य स्थितिः Vidyaranya High School, विकिपीडिया:इण्टरनेट पर हिन्दी...
  • Thumbnail for गुण्टूरुमण्डलम्
    • From हैदराबाद् • 295 किलोमीटर (183 मील) NW (भारतीयराजमार्गः) • From देहली • 1,798 किलोमीटर (1,117 मील) N (भारतीयराजमार्गः) • From मुम्बै • 1,003 किलोमीटर...
  • 11,007,835 9,879,172 देहली 3 बेङ्गळूरु 8,425,970 4,301,326 कर्णाटकम् 4 हैदराबाद् 6,809,970 3,637,483 तेलङ्गाणा 5 अहमदाबाद् (कर्णावती) 5,570,585 3,520,085...

🔥 Trending searches on Wiki संस्कृतम्:

आख्यानसाहित्यम्ज्ञानम्सोनिया गान्धीओन्कोलोजी६ फरवरीलोहयुगम्अश्वघोषःऐडहोअरबीभाषाअलङ्कारसर्वस्वःचीनदेशःशनिःअङ्गोलाविकिःसीमन्तोन्नयनसंस्कारः७ नवम्बररघुवंशम्शाका जूलूस्प्रिंग्फील्ड्कुन्तकःलखनौप्राचीनभौतशास्त्रम्राहुल गान्धीमार्शलद्वीपःआत्मवाशिङ्ग्टन् डि सिवासांसि जीर्णानि यथा विहाय...१२३०विविधसंस्थानां ध्येयवाक्यानिगुरुमुखीलिपिःप्रपञ्चमिथ्यात्वानुमानखण्डनम्शूद्रःसंस्कृतविकिपीडियाज्योतिराव गोविन्दराव फुलेरेडियोबुल्गारियाहोलीपर्वजातीफलम्श्रीधर भास्कर वर्णेकरआकाशगङ्गावनस्पतिविज्ञानम्सुवर्णम्११ मार्चओषधयःबेल्जियम्वैटिकनऐर्लेण्ड् गणराज्यम्अक्तूबर ११ऊरुःविष्णुतत्त्वनिर्णयःकथासाहित्यम्शाहजहाँपुरम्पोलोनियमविष्णु प्रभाकरजर्मनभाषाकाव्यप्राकाशःनिर्वचनप्रक्रियावायुःलवणम्भूटानकुष्ठरोगः८८७यूरोपखण्डःश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाजुलियस कैसरछोटा भीमआन्ध्रप्रदेशराज्यम्रुय्यकः२२ जनवरीकेडमियम्🡆 More