अमरावती, आन्ध्रप्रदेशः

एतत् प्राचीननगरम् द्विसहस्रवर्षेभ्यः प्रागेव बौद्धानां स्थानम् आसीत् । अत्र बौद्धशिल्पानां दर्शनं भवति । २० बौद्धमठाः सन्ति । कृष्णानदीतीरे स्थिते अमरावती नगरे अनेकबौद्धस्मारकाणि(स्थूपाः) सन्ति । पूर्वं सहस्रशः बौद्धभिक्षवः अत्र आसन् । स्थूपेषु भगवतः बुद्धस्य सुन्दरप्रतिमाः सन्ति । अष्टादशशतके सर्वं विनष्टम् अभवत् । इदानीं तस्य अवशेषाः चेन्नैनगरे वस्तुसङ्ग्रहालये सन्ति । पूर्वम् एतत् नगरं शातवाहनसाम्राज्यस्य राजधानी आसीत् । अमरेश्वरदेवालयः अत्र सुप्रसिद्धः अस्ति । प्रतिदिनम् सहस्रशः जनाः अत्र आगच्छन्ति ।

आन्ध्रप्रदेशः

अमरावती
नगरम् ।
कृष्णानदी
कृष्णानदी
राष्ट्रम् अमरावती, आन्ध्रप्रदेशः भारतम्
राज्यम् आन्ध्रप्रदेशः
मण्डलम् गुण्टूरु
Time zone IST
दूरवाणीसङ्केतः २५४

वाहनमार्गः

गुण्टूरुतः ३२ कि.मी । विजयवाडा हैदराबाद् इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।

धूमशकटमार्गः

गुण्टूरु, मछलीपट्टणम् मार्गे माचेर्ला निस्थानतः समीपे अस्ति ।

Tags:

कृष्णाचेन्नै

🔥 Trending searches on Wiki संस्कृतम्:

रकुल प्रीत सिंहकण्णगी२१ जनवरीसमन्वितसार्वत्रिकसमयःब्राह्मीलिपिःतत्त्वशास्त्रम्प्रकाशाणुकेनडाभवभूतिःजिह्वा१८९०गोदावरीनदीजम्बुद्वीपःविश्ववाराअलाबामाअन्तोन् वान् ल्यूवेन् वोक्ज्योतिषशास्त्रम्भगवद्गीताशिजो कावरमाचीदर्शनानिसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)अर्जुनविषादयोगःअक्षरम्न हि ज्ञानेन सदृशं...कमला सोहोनीप्रकरणग्रन्थाःदशरूपकम्तण्डुलाःअरुण शौरीबालसाहित्यम्६७७शक्तिभद्रःयोहान वुल्फगाङ्ग फान गेटेवॉशिंगटन, डी॰ सी॰राजनीतिःउत्तररामचरितम्वाल्मीकिःब्सांख्ययोगःअभिषेकनाटकम्यूनानीभाषाआइसलैंडन तदस्ति पृथिव्यां वा...जून ११काव्यप्रकाशःफेस्बुक्ध्रुवःजैमिनिःइण्डोनेशियामुकेशःउष्ट्रःज्योतिषम्हिन्दूदेवताः५३८सेर्गे आइसेन्स्टाइनसरदार वल्लभभाई पटेल2.42 सन्तोषादनुत्तमः सुखलाभःथामस् हण्ट् मार्गन्स्कन्दस्वामीसर्वपल्ली राधाकृष्णन्१७७६अश्वत्थःशर्मण्यदेशः१४१०समय रैनादेहलीब्रह्मायष्टिकन्दुकक्रीडाए आर् रहमान्२७ दिसम्बरतेय्यमअद्वैतवेदान्तस्य ग्रन्थाःजया किशोरी🡆 More