निरुक्तम् अर्थः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • अपि च एकैकस्य पदस्य सम्भाविता अवयवार्थाः यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम् । एवंविध लक्षणेन निघण्टुनिरुक्तयोः गणना भवति निरुक्तनाम्ना । निरुक्तशब्दस्य...
  • ग्रन्थोऽयम् अक्षयनिधिरस्ति । अतोऽस्य अनूशीलनस्य अभावे अथर्वस्य रहस्योन्मीलनं कत्तुं न शक्यते, इयमेवास्योपादेयताऽस्ति । शिक्षा व्याकरणम् निरुक्तम् वेदाङ्गम्...
  • Thumbnail for न जायते म्रियते वा कदाचित्...
    गीता, अ. १५, श्लो. ७ जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यते । निरुक्तम्, १/१/२ वाचस्पत्यम् श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः...
  • पुत्राणां दायो भवति धर्मतः । मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥ निरुक्तम् ३।४ ॥ अतः मनुः आदिसृष्टौ बभूवेति निश्चीयते । अन्यैः प्रमाणैः अपि एष एव...
  • किमपि वैशिष्ट्यं विद्वज्जनमनोरञ्जकाय विद्यते । वेदः वेदाङ्गम् उपनिषद् निरुक्तम् ( तै० १।२ ) (पा० शि० ३३ ) (पा० शि० ३२ ) (पा० शि० ३४।३५ ) ( पा० शि० ५६...
  • निर्वचनप्रक्रिया (वर्गः निरुक्तम्)
    तेषां नाम रूढशब्दाः । यस्य प्रकृतिप्रत्ययभावः धातुर्वा भवति तथापि रूढ एव अर्थः प्रसिद्धः भवति तस्य नाम योगरूढः इति । ये शब्दाः धातुजाः तथा धातुजार्थप्रतिपादकाः...
  • वृत्तिः नामपदम् अव्ययम् लकाराः शाब्दबोधः धात्वर्थः स्फोटः शिक्षा कल्पः निरुक्तम् वेदाङ्गम् शृङ्गारप्रकाशः/षष्ठः प्रकाशः ( ऋ० ४॥५८।।६ ) ( ऋग्वे० १०।।७१।१...
  • दैवतकाण्डम् (वर्गः निरुक्तम्)
    विशेष्यदेवतानां, प्रधानस्तुतिभाजानां व्याख्या क्रियते । अस्मिन् काण्डे आधिदैविक एव अर्थः विवृतः इत्युक्तं हि । ताः देवताः गौणमुख्यभावेन विभक्ताः । एकस्मिन्नेव मन्त्रे...
  • यास्कभूमिका (वर्गः निरुक्तम्)
    उपसर्गः अर्थः उपसर्गः अर्थः आ = अर्वाक् प्र, परा = अर्वागित्यस्य प्रातिलोम्यम् अभि = आभिमुख्यम् प्रति = प्रातिलोम्यम् अति, सु = अभिपूजितार्थे निर्, दुर्...
  • गृह्णातेः। ऋज्रा वाजं न गध्यं युयूषन्नित्यपि निगमो भवति ' (निरु. ५. १५) इति निरुक्तम् । "वाजं "न अन्नमिव "ऋज्रा ऋजुगामिनौ अश्वौ "युयूषन् स्वकीये रथे योजयन्
  • गतिः भवति । (पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२९/३२) निरुक्तम् व्याख्यायते । (पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-३०/३२)
  • दुष्ठु (अव्य) - निन्दा दुष्ठुः (त्रि) - अविनीतः दुर्निन्दितं तिष्ठतीति दुष्ठु। दुष्ठु, व्य, (दुर् निन्दितं तिष्ठतीति + दुर् + स्था + “अपदुःसुषु स्थः ।”

🔥 Trending searches on Wiki संस्कृतम्:

ब्राह्मणम्यूनानीभाषाकेन्द्रीयविद्यालयसङ्घटनम् (KVS)महाकाव्यम्मुण्डकोपनिषत्गोवाराज्यम्ऐतरेयोपनिषत्वर्षःचैतन्यः महाप्रभुःसाहित्यदर्पणःयदा यदा हि धर्मस्य...गो, डोग। गो!८९४प्रतिज्ञायौगन्धरायणम्इराक्स्वामी दयानन्दसरस्वतीसमारियमइङ्ग्लेण्ड्महीधरःभगत सिंहउत्तमः पुरुषस्त्वन्यः...मारिषस्आदिशङ्कराचार्यःपञ्चाङ्गम्निघण्टुःमनःचम्पादेशःसंस्कृतवर्णमालाउपवेदःरूसीभाषागूगल् अर्त्शुक्लरास्या१८३जन्तवःमरुस्थलीयभूमिःगाण्डीवं स्रंसते हस्तात्...१८१५१५७३होलीपर्ववार्तकीG20ब्रह्मवैवर्तपुराणम्मार्टिन स्कोर्सेसेकाव्यप्रकाशःसङ्गणकविज्ञानम्अण्डमाननिकोबारद्वीपसमूहःभारतीयवायुसेनामंगोलियावासांसि जीर्णानि यथा विहाय...५ दिसम्बरअद्वैतवेदान्तःचिशिनौवटवृक्षःअमितशाहपुर्तगालीभाषाकवकम्ऊरुः१४ मार्चयुद्धम्मय्यावेश्य मनो ये मां...द्वापरयुगम्८८७अधिगमः१४६८नामकरणसंस्कारःअश्वमेधपर्वजीवनीकुन्तकःजार्जिया (देशः)अभिनेताओन्कोलोजीज्ञानविज्ञानतृप्तात्मा...दशरूपकम्३१ मार्च🡆 More