सङ्गणकविज्ञानम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "सङ्गणकविज्ञानम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • सङ्गणकशास्त्रम्, ( अङ्गलभाषायाम्: Computer Science, चीनी-भाषायाम्: 计算机科学, जापानी-भाषायाम्: 日本語 ) सङ्गणकस्य वैज्ञानिकस्य, प्रयोगात्मकस्य च शोधस्य शास्त्रम्...
  • Thumbnail for सङ्गणकम्
    सङ्गणकम् (वर्गः सङ्गणकविज्ञानम्)
    सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते...
  • सङ्गणनासिद्धान्तः (वर्गः सङ्गणकविज्ञानम्)
    सङ्गणनासिद्धान्तं सैद्धान्तिकसङ्गणकशास्त्रस्य तथा च गणितशास्त्रस्य काचित् शाखाऽस्ति। कस्मिँश्चित् सङ्गणनाप्रादर्शे काञ्चित् कलनविधिमुपयुज्य काचित् समस्या...
  • पी एच् पी (वर्गः सङ्गणकविज्ञानम्)
    फलकम्:Infobox programming language पीएचपी सङ्गणक यन्त्रस्य भाषा अस्ति। Official website पी एच् पी PHP Reference Manual...
  • Thumbnail for माइक्रोसाफ्ट्
    माइक्रोसाफ्ट् (वर्गः सङ्गणकविज्ञानम्)
    निर्देशाङ्कः : ४७°३८′२२.५५″ उत्तरदिक् १२२°७′४२.४२″ पश्चिमदिक् / 47.6395972°उत्तरदिक् 122.1284500°पश्चिमदिक् / ४७.६३९५९७२; -१२२.१२८४५०० माइक्रोसाफ्ट्...
  • एप्पल् (वर्गः सङ्गणकविज्ञानम्)
    निर्देशाङ्कः : ३७°१९′५५″उत्तरदिक् १२२°०१′५२″पश्चिमदिक् / 37.33182°उत्तरदिक् 122.03118°पश्चिमदिक् / ३७.३३१८२; -१२२.०३११८ एप्पल् इन्क्. (फलकम्:NASDAQ)...

🔥 Trending searches on Wiki संस्कृतम्:

१०११३०९८७५१३००५१६३४१०४६५६४१५१९१४६९५०११६७७६६३३३७३३६३३२४७१८७५३१३११४८१३४५१०३८८६०८९३१४०८५१९३२६१५२९४८५२५८१२५०१३६७४७३३६०६११आहारः१८२१३७३१२६५८४८१४६४४४९७१२८१३८९७१३९७४४९९२१५५०२९३७१३१२०२७२५८०४१७५७२१०१३४४१३०३२२३६३६१८०८१५७५९४३१३४५१७२७१३६५१६९४८१४२०१८८५३७१४३७९६९५९१🡆 More