न चैतद्विद्मः कतरन्नो गरीयो... सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for न चैतद्विद्मः कतरन्नो गरीयो...
     साक्षात् अधः गच्छतु  चैतद्विद्मः कतरन्नो गरीयो ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धात् उपरामस्य निर्णयं प्रति सन्दिग्धः भवति । अस्याध्यायस्य द्वितीये...
  • Thumbnail for न जायते म्रियते वा कदाचित्...
    भविता, वा, , भूयः । अजः, नित्यः, शाश्वतः, अयम्, पुराणः, , हन्यते, हन्यमाने, शरीरे ॥ अयं कदाचित् जायते वा म्रियते । अयं भूत्वा भूयः भविता वा । अयम्...
  • Thumbnail for न त्वेवाहं जातु नासं...
    आसम्, , त्वम्, , इमे, जनाधिपाः । , च, एव, , भविष्यामः, सर्वे, वयम् , अतः, परम् ॥ अहं जातु आसम्, तु एव त्वम् (आसीः), इमे जनाधिपाः (आसन्), अतः...
  • Thumbnail for यं हि न व्यथयन्त्येते...
    (पदार्थाः) व्यथयन्ति, सः तु अमरः भवति इति। यं हि व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ यम्, हि, , व्यथयन्ति...
  • Thumbnail for नहि प्रपश्यामि ममापनुद्याद्...
     साक्षात् अधः गच्छतु  हि प्रपश्यामि मापनुद्यात् ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धोपरामनिर्णयस्य स्पष्टनिरूपणं करोति । पूर्वस्मिन् श्लोके अर्जुनः...
  • Thumbnail for गुरूनहत्वा हि महानुभावान्...
    गुरूनहत्वा हि महानुभावान्... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    यद्यहं भीष्मद्रोणादिभिः पूज्यैः सह युद्धं करोमि, तर्हि दुर्योधनोऽपि मया सह योत्स्यति । एवं युद्धाभावेऽहं राज्यं प्राप्स्यामि, येन अधिकं दुःखं सोढव्यं...
  • Thumbnail for नास्ति बुद्धिरयुक्तस्य...
    नास्ति बुद्धिरयुक्तस्य... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    संयमितानि सन्ति, तादृशस्य मनुष्यस्य व्यवसायात्मिका बुद्धिः भवति । व्यवसायात्मिकाबुद्धेः अभावत्वात् तस्य मनुष्यस्य कर्तव्यपरायणतायाः भावना भवति । तस्याः...
  • Thumbnail for कार्पण्यदोषोपहतस्वभावः...
    कार्पण्यदोषोपहतस्वभावः... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    । प्रपन्नम् = प्र + पद् + क्त (कर्तरि) एते सर्वे मदीयाः । तस्मात् एतेषां किञ्चिदपि हानिः भवेत् इति लुब्धत्वेन दोषेण इदानीं मम विचारशक्तिः नष्टा अस्ति...
  • Thumbnail for वेदाविनाशिनं नित्यं...
    वेदाविनाशिनं नित्यं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    कर्म भवति इति बोधयति । पूर्वस्मिन् श्लोके भगवान् आत्मनः निर्विकारित्वम् उक्त्वा अत्र सः आत्मा घातयति, मारयति इति अर्जुनं बोधयति । अत्र मारयति...
  • Thumbnail for य एनं वेत्ति हन्तारं...
    य एनं वेत्ति हन्तारं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    हतम् । उभौ, तौ, , विजानीतः, , अयम्, हन्ति, , हन्यते ॥ यः एनं हन्तारं वेत्ति, यः च एनं हतं मन्यते तौ उभौ विजानीतः । (यतः) अयं हन्ति, हन्यते । य एनम्...
  • Thumbnail for नैनं छिन्दन्ति शस्त्राणि...
    नैनं छिन्दन्ति शस्त्राणि... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    , च, एनम्, क्लेदयन्ति, आपः, , शोषयति, मारुतः ॥ शस्त्राणि एनं छिन्दन्ति । पावकः एनं दहति । आपः एनं क्लेदयन्ति । मारुतः च शोषयति । नैनम् = +...
  • Thumbnail for नेहाभिक्रमनाशोऽस्ति...
    नेहाभिक्रमनाशोऽस्ति... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    धर्मस्य अनुष्ठानारम्भोत्तरं तस्य अनुष्ठानस्य नाशः भवति । तस्य अनुष्ठानस्य प्रत्युत फलं (विपरीतफलम्) अपि भवति । समबुद्धेः स्वल्पम् अनुष्ठानम् अपि महाभयाद्...
  • Thumbnail for अव्यक्तोऽयमचिन्त्योऽयम्...
    अव्यक्तोऽयमचिन्त्योऽयम्... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    शोकरहितत्वम् अपि बोधयति । सः वदति यत्, अयं देही प्रत्यक्षं दृश्यते, एषः चिन्तनविषयः, तस्मिन् कोऽपि विकारः उत्पद्यते च । एवं देहिनं ज्ञात्वा शोकं मा...
  • Thumbnail for यः सर्वत्रानभिस्नेहः...
    यः सर्वत्रानभिस्नेहः... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    शुभाशुभम् । नाभिनन्दति द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ यः, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुभम् । , अभिनन्दति, , द्वेष्टि, तस्य, प्रज्ञा...
  • Thumbnail for देहिनोऽस्मिन्यथा देहे...
    देहिनोऽस्मिन्यथा देहे... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    एतस्मिन् विषये धीमन्तः मनुष्याः मुह्यन्ति । देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र मुह्यति ॥ १३ ॥ देहिनः, अस्मिन्...
  • Thumbnail for भोगैश्वर्यप्रसक्तानां...
    भोगैश्वर्यप्रसक्तानां... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    (व्यवसायात्मिकां) बुद्धिं प्राप्तुं शक्नुवन्ति इति । भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ विधीयते ॥ ४४ ॥ भोगैश्वर्यप्रसक्तानाम्...
  • Thumbnail for स्वधर्ममपि चावेक्ष्य...
    स्वधर्ममपि चावेक्ष्य... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    स्वधर्ममपि चावेक्ष्य विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य विद्यते ॥ ३१ ॥ स्वधर्मम्, अपि, च, अवेक्ष्य, , विकम्पितुम्, अर्हसि...
  • Thumbnail for अशोच्यानन्वशोचस्त्वं...
    अशोच्यानन्वशोचस्त्वं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    कुर्वन्ति । मनुष्यः शोकं तदा करोति, यदा सः संसारस्य प्राणिस्थितिपदार्थान् विभागद्वये विभजते । "एतत् मम", "एतत् मम" च । एते मे कुटुम्बकाः, एते मे...
  • Thumbnail for आपूर्यमाणमचलप्रतिष्ठं...
    आपूर्यमाणमचलप्रतिष्ठं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    उत्पद्यते यत्, किं सः ज्ञानी पुरुषः पदार्थानां सम्पर्के अपि भवति ? यदि सः पदार्थसम्पर्कं करोति, तर्हि सः स्वजीवननिर्वाहं कथं करोति ? यदि सः पदार्थसम्पर्कीभवति...
  • Thumbnail for देही नित्यमवध्योऽयं...
    देही नित्यमवध्योऽयं... (वर्गः प्राप्तः गीतासम्बद्धभाषानुबन्धः)
    प्रथमः तु 'एतस्य वधः करणीयः', अपरश्च एतस्य वधः शक्यः इति । गौः अवध्या इति श्रूयते । अर्थाद् यस्यां कस्यामपि अवस्थायां गोहत्या करणीया । किञ्च गोहत्या...
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

लन्डन्चातुर्वर्ण्यं मया सृष्टं...११०६सचिन तेण्डुलकरजून २१ब्रह्मगुप्तःमेघदूतम्मैक्रोनीशियाश्रीहर्षःसर् अलेक्साण्डर् प्लेमिङ्ग्गजःहिन्दूदेवताःरोम-नगरम्सत्य नाडेलासूत्रलक्षणम्नेपोलियन बोनापार्टईश्वरःआस्ट्रेलियाआदिशङ्कराचार्यःकराचीबुधवासरःवस्तुसेवयोः करः (भारतम्)कोस्टा रीकामाण्डूक्योपनिषत्बाणभट्टःब्रह्मदेशःनवम्बर १६तुलसीदासःजया किशोरी२३ मईसाङ्ख्यदर्शनम्सर्वपल्ली राधाकृष्णन्पुरुषः (वेदाः)१२११स्वातन्त्र्यदिनोत्सवः (भारतम्)भारतीयप्रौद्यौगिकसंस्थानम्रक्तम्१२४२६ जुलाई०७. ज्ञानविज्ञानयोगःव्लाडिमिर लेनिनअष्टाध्यायीभास्कराचार्यःऐश्वर्या रैयास्कः१८६५फरवरी १२कोलकाताविलियम ३ (इंगलैंड)बोरानदौलतसिंह कोठारीरजतम्अदितिःनवग्रहाःक्षमा रावमुख्यपृष्ठम्कूडलसङ्गमःरास्यात्वमेव माता च पिता त्वमेव इतिजे साई दीपकअमिताभ बच्चनयवद्वीप१९०८हर्षचरितम्दशरूपकम्तमिळभाषाइराक्नाटकम् (रूपकम्)शिशुपालवधम्🡆 More