जलम् बाह्यानुबन्धः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for जलम्
    गच्छतु  जलम् ( ( शृणु) /ˈdʒələm/) (हिन्दी: जल, आङ्ग्ल: Water) एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते...
  • Thumbnail for पृथ्वी
    एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अत्र प्राणवायुः (Oxygen)...
  • Thumbnail for ब्राह्मी
    ब्राह्मी (वर्गः बाह्यानुबन्धः योजनीयः)
    सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि...
  • पञ्चभूतानि (वर्गः बाह्यानुबन्धः योजनीयः)
    भवंति । पृथिवी जलम् अग्निः वायुः आकाशः भारतीयानां सम्प्रदाये पञ्चभूतानाम् अपि एकैकदेवता विशेषः निर्दिष्टः अस्ति। पृथिवी- भूदेवी जलम् – गङ्गादेवी वायुः...
  • Thumbnail for तरुः
    तरुः (वर्गः बाह्यानुबन्धः योजनीयः)
    फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते। तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। तरवः जनेभ्यः छायां यच्छन्ति। उक्तञ्च "छायामन्यस्य...
  • Thumbnail for सरस्वती देवी
    सरस्वती देवी (वर्गः बाह्यानुबन्धः योजनीयः)
    ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र...
  • Thumbnail for पुष्पाणि
    पुष्पाणि (वर्गः बाह्यानुबन्धः योजनीयः)
    आकर्षन्ति। पुङ्केसरः रेणुं रचयति। गर्भकेसरः अस्मिन् एव बीजानि वर्धन्ते। भ्रमरः, जलम् अथवा वायुः रेणुं पुङ्केसरात् गर्भकेसरं चालयन्ति। जनाः कानिचन पुष्पाणि खादन्ति।...
  • Thumbnail for भारतीयपर्वाणि
    भारतीयपर्वाणि (वर्गः बाह्यानुबन्धः योजनीयः)
    मन्त्रपूर्वकं सेव्यमानं जलम् । ११. अर्घ्यम् – हस्तप्रक्षालनार्थं दीयमानं जलम् । १२. पाद्यम् – पादप्रक्षालनार्थं दीयमानं जलम् । १३. हस्तोदकम् – भोजनात्...
  • श्रवणकुमारः (वर्गः बाह्यानुबन्धः योजनीयः)
    उपवेश्य भुजस्य उपरि कण्डोलौ संस्थाप्य नीतवान् । मार्गे तयोः बहु पिपासा जाता । जलम् आनेतुं सः नदीं प्रति गतवान् । घटे जलपूरणसमये शब्दः जातः। दशरथः इति एकः राजा...
  • Thumbnail for हिमाचलप्रदेशराज्यम्
    प्राप्य पार्वती सन्तुष्टाभवत् । किन्तु शिवस्य कोपेन तत्रत्यं जलम् उष्णम् अभवत् । इदानीमपि तत्र जलम् अतीव उष्णम् एवास्ति । हिन्दवः सिक्खधर्मीयाः च अत्र यात्रार्थम्...
  • Thumbnail for अश्वत्थवृक्षः
    अश्वत्थवृक्षः (वर्गः बाह्यानुबन्धः योजनीयः)
    योजयित्वा सम्यक् क्वथनीयम् । (१:१६ प्रमाणम्, १ प्रमाणस्य चूर्णं, १६ प्रमाणस्य जलम्) जलं पादभागं यावत् भवेत् तावत् पर्यन्तम् अपि क्वथनीयम् । इदं कषायं “पञ्चवल्कल...
  • Thumbnail for होलीपर्व
    होलीपर्व (वर्गः बाह्यानुबन्धः योजनीयः)
    कृत्वा गृहमानयन्ति तम् अग्निम् । अपरस्मिन् दिने प्रातःकाले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति । दशस्युः शोभमानास्तु काष्ठस्तेयं विधीयते ।...
  • Thumbnail for प्रभासंयोगः
    प्रभासंयोगः (वर्गः बाह्यानुबन्धः योजनीयः)
    प्रभा-संयोगः अथवा प्रकाश-संश्लेषण कथ्यते। एतायै प्रक्रियायै पादपमूलः पार्थिवरसान् (जलम् खानिजपदार्थान् च) मृदायाः शोषयति। ततः पार्थिवरसाः स्यन्दनेन पत्रे यान्ति।...
  • Thumbnail for मरीचम्
    मरीचम् (वर्गः बाह्यानुबन्धः योजनीयः)
    सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि...
  • कस्यचित् वृक्षस्य अधः विश्रान्तिं कुर्वन्ति स्म। माता कुन्ती पिपासार्दिता जलम् अपृच्छत् । भीमसेनः जलमूलम् अन्विष्य अगच्छत् । कञ्चित् जलशयः प्राप्य तत्र...
  • भीष्मः (वर्गः बाह्यानुबन्धः योजनीयः)
    कण्ठः शुष्कः आसीत् । पूर्णं शरीरं ज्वलति स्म । सः पातुं जलम् इष्टवान् । जनाः शीतलं सुगन्धयुक्तं जलम् आनीतवन्तः । एषः तदपि तिरस्कृत्य उक्तवान् ’ पूर्वम् उपयुक्तं...
  • नीलेश डि ठाकरे (वर्गः बाह्यानुबन्धः योजनीयः)
    एव नासीत् । तद्दिने मध्याह्ने अधिका वृष्टिः आसीत् । क्रीडाङ्गणे सर्वत्र जलम् । क्रीडाङ्गणस्य एकस्मिन् पार्श्वे एकः गभीरः तथा विशालः गर्तः आसीत्। सः च...
  • Thumbnail for सुब्रह्मण्य भारती
    सुब्रह्मण्य भारती (वर्गः बाह्यानुबन्धः योजनीयः)
    वन्देमातरम् एन्बोम् एङ्गळ् मानिलत्तायै वणङ्गुदुम् एन्बोम् ) । वङ्गस्य प्रभूतं जलम् उपयुज्य भारतस्य मध्यभागे कृषिकार्यं कुर्मः इति तथैव नदीनां संयोजनविषये लिखितवान्...
  • Thumbnail for कुष्ठरोगः
    लभ्येरन् तथा व्यवस्था कल्पनीया इत्यपि चर्चितम् आसीत् । मलिनशय्या, कलुषितं जलम्, पौष्ठिकांशरहितः आहारः, रोगव्यापृतेषु प्रदेशेषु वासादयाः अपायकराः भवन्ति...
  • बेन्द्रतीर्थस्य उष्णजलस्य उत्सः (वर्गः बाह्यानुबन्धः योजनीयः)
    तदा तत्रत्यम् अन्तर्जलम् उष्णं भवति । यदा उत्सरूपेण तत् बहिः आगच्छति तदा जलम् उष्णं भवति । हिमाचलप्रदेशं विहाय महाराष्ट्रे, मध्यप्रदेशे, पश्चिमबङ्गाले...
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

अगस्त २०सूत्रलक्षणम्चाणक्यःईशावास्योपनिषत्१८१५यवनदेशःनरेन्द्र मोदी१०८२ऐश्वर्या रैअव्ययीभावसमासःवायुमण्डलम्कजाखस्थानम्कर्मण्येवाधिकारस्ते...१८७३द्युतिशक्तिः१९०७हिन्द-आर्यभाषाःप्राकृतम्स घोषो धार्तराष्ट्राणां...हर्षवर्धनःचङ्गेझ खानपञ्चाङ्गम्१०८८स्थितप्रज्ञस्य का भाषा...१००दौलतसिंह कोठारीनवम्बर १६पश्यैतां पाण्डुपुत्राणाम्...यूरोपखण्डः१७ फरवरीदिसम्बरअनुसन्धानस्य प्रकाराःजार्ज १दिसम्बर ३०मगहीभाषादशरूपकम्अण्टार्क्टिकाक्अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाप्रशान्तमनसं ह्येनं...भारतम्मार्कण्डेयःकिलोग्राम्प्राचीनभारतीया शिल्पकलानवम्बर १९अर्थःअर्थशास्त्रम् (ग्रन्थः)ब्रह्मगुप्तःजन्तुःनवग्रहाःव्लादिमीर पुतिनदमण दीव चसुबन्धुःप्रलम्बकूर्दनम्वसुदेवःकठोपनिषत्ऋग्वेदःमिसूरीकर्कटराशिःनैषधीयचरितम्जून ८सङ्गणकम्मातृगया (सिद्धपुरम्)युरेनस्-ग्रहःहिन्दूदेवताः१७६४जून ९आब्रह्मभुवनाल्लोकाः...जैमिनिः१६८०🡆 More