हरदत्तः

एषः एकः संस्कृतवैय्याकरणः वर्तते । एतेन काशिकाग्रन्थस्य उपरि ''पदमञ्जरी'' इति एकं प्रौढं, विस्तृतं च व्याख्यानं लिखितवान् । एषः महान् वैय्याकरण, वैदिकवाङ्मये, गृह्य-धर्मसूत्रेष्वपि एतस्य महत् पाण्दित्यम् असीत् इति स्वेनैव उल्लिखितम् । प्रायः एतस्य कालः ११ शताब्दस्य उत्तरार्धे एषः आसीत् इति बहूनाम् अभिप्रायः ।

सम्बद्धाः लेखाः

Tags:

''पदमञ्जरी''

🔥 Trending searches on Wiki संस्कृतम्:

मत्त (तालः)१० जनवरीज्ञानकर्मसंन्यासयोगः११ जून२९ अप्रैलमेघदूतम्अलङ्कारशास्त्रम्शब्दःइतालवीभाषाचीनदेशः१८०७अण्डोरा४ जुलाईहरिद्रामुख्यपृष्ठम्हेन्री बेक्वेरलहर्षचरितम्अजोऽपि सन्नव्ययात्मा...ब्विश्वनाथन् आनन्द२३ जनवरीविकिमीडियासुरभिवक्रोक्तिसम्प्रदायःमहाभाष्यम्शर्कराओट्टो वॉन बिस्मार्क१८१८संस्कृतसाहित्येतिहासःऍमज़ॉन नदीनलचम्पूःकावेरीनदीअष्टाङ्गयोगःप्राणायामः९ जूनअव्ययीभावसमासःनक्षत्रम्चार्वाकदर्शनम्यमनअनुबन्धचतुष्टयम्भासःप्यामाहेश्वरसूत्राणिआदिशङ्कराचार्यःअभिज्ञानशाकुन्तलम्वेदव्यासःजातीअर्जुनविषादयोगःसङ्गीतम्९१२लेबनाननासामहिमभट्टःखण्डशर्करा७१९साङ्ख्यदर्शनम्उपसर्गाःमिथकशास्त्रम्कोटिचन्नयौअविनाशि तु तद्विद्धि...आकाशवाणी(AIR)आस्ट्रेलियाकालिदासस्य उपमाप्रसक्तिःकुतस्त्वा कश्मलमिदं...१०५४सेनयोरुभयोर्मध्ये रथं...क्षेमेन्द्रःजयशङ्कर प्रसादक्इङ्गुदवृक्षःइरीट्रियारूपकालङ्कारः१५१४🡆 More