हन्क्यु

हन्क्यु इति जापानीनिजीरेलवेकम्पनी अस्ति या उत्तरकन्साईक्षेत्रं प्रति यात्रिकाणां अन्तरनगरीयसेवानां च प्रदाति तथा च हन्क्यु हानशिन् होल्डिङ्ग्स् इन्क इत्यस्य प्रमुखसम्पत्तौ अन्यतमः अस्ति, यः क्रमेण हन्क्यु हन्शिन् तोहो समूहस्य भागः अस्ति रेलमार्गस्य मुख्यस्थानकम् ओसाका-नगरस्य उमेडा-स्थानके अस्ति । हन्क्यु-जालं प्रतिसप्ताहदिने १,९५०,००० जनानां सेवां करोति, अतिरिक्तशुल्कं विना अनेकप्रकारस्य द्रुतसेवां च प्रदाति ।

हन्क्यु

बाह्यलिङ्कः

Tags:

जपान्

🔥 Trending searches on Wiki संस्कृतम्:

परित्राणाय साधूनां...गौतमबुद्धः२४१पर्यावरणम्द्वितीयविश्वयुद्धम्बसवकल्याणम्श्रीलङ्कासंस्कृत भाषाकुन्तकःसामवेदःमेघदूतम्काव्यालङ्कारयोः क्रमिकविकासः१६१९१७ अक्तूबरठ्संस्कृतकवयः८ अक्तूबरलट् लकारःपृथ्वीविष्णुःश्रीधरः स्वामीभवभूतिःप्लास्टिक शल्यचिकित्सा८५४नृत्यम्कवकम्सूडानपिङ्गलःचोळवंशःचन्द्रालोकःउपमालङ्कारःनारायणगुरुःवेदाङ्गम्उर्दूदशकुमारचरितम्काव्यप्रकाशः१०९८११९०देवनागरी लेखनार्थॆ किं कर्त्तव्यम्इङ्ग्लेण्ड्आङ्ग्लभाषावैष्णवसम्प्रदायः१७५४माइक्रोसाफ्ट्बिजापुरमण्डलम्निरुक्तम्१७१२जनवरी २स्विट्झर्ल्याण्ड्ध्वन्यालोकःराजशेखरःजैनधर्मः१९०३अलङ्कारग्रन्थाःक्रिकेट्-क्रीडाताजिकिस्थानपादकन्दुकक्रीडाफिन्लैण्ड्वेदानां सामवेदोऽस्मि...पालिभाषापतञ्जलिस्य योगकर्मनियमाःशाब्दबोधःबुरुंडी७६३वेणीसंहारम्आर्सेनिकधारणाक्अरबीभाषा🡆 More