उर्दू

उर्दू (उर्दू: اُردُو) एका हिन्द-आर्यभाषा अस्ति, दक्षिणजम्बुद्वीपे मुख्यतया भाष्यते । पाकिस्थानस्य राष्ट्रियभाषा लोकभाषा च अस्ति । भारतदेशे उर्दू इति अष्टम-अनुसूचीभाषा अस्ति, अनेकेषु भारतीयराज्येषु अपि अस्य आधिकारिकस्थितिः अस्ति ।

उर्दू
اُردُو
मानक उर्दू
उर्दू
नस्तालीक्-लिप्याम् उर्दू इति
उच्चारणम् [ˈʊrduː]
विस्तारः पाकिस्थानं भारतं
प्रदेशः भारतदेशे –
हिन्दी-उर्दूमेखला, दक्खन
पाकिस्थानदेशे –
सिन्धप्रदेशः (कराची, हैदराबाद्, सख्खर, मीरपुर खास् च)
Ethnicity उर्दूभाषी जनाः (हिन्दी-उर्दूमेखला मुस्लिम्, दक्खनजनाः, मुहाजिर् च)
स्थानीय वक्तारः ५.१ कोटिः भारते (२०११ जनगणना), १.५ कोटिः पाकिस्थाने (२०१८ जनगणना), ३० लक्षम् अन्यदेशे ।  (date missing)
द्वितीया उपयोक्ता – १४.९ कोटिः पाकिस्थाने (२०१८), १.२ कोटिः भारतदेशे (२०११)
भाषाकुटुम्बः
उपभाषा(ः)
दक्खनी
ढाकैया
रेख्ता
लिपिः
  • फारसी-अरबी (उर्दूवर्णमाला)
  • देवनागरी (अनधिकृतः)
  • रोमन-उर्दू (अनधिकृतः)
  • उर्दू-ब्रेल्
आधिकारिकस्थितिः
व्यावहारिकभाषा

Pakistan पाकिस्थानम् (राष्ट्रिय)
भारतम् भारतम्
(राज्य-अतिरिक्ताधिकारिक)

Recognised minority language in दक्षिण-आफ्रिका दक्षिण-आफ्रिका (संरक्षितभाषा)
नियन्त्रणम् राष्ट्रियभाषाप्रचारविभागः (पाकिस्थानम्)
राष्ट्रिय उर्दूभाषाविकासपरिषद् (भारतम्)
भाषा कोड्
ISO 639-1 ur
ISO 639-2 urd
ISO 639-3 urd
Linguasphere 59-AAF-q
उर्दू
  भारते-पाकिस्थाने क्षेत्राणि यत्र उर्दू आधिकारिक अथवा सह-आधिकारिकभाषा
  क्षेत्राणि यत्र उर्दू न आधिकारिक नैव सह-आधिकारिकभाषा

उर्दू हिन्दुस्थानीभाषायाः फारसीपञ्जिका इति वर्णितम् अस्ति ।

हिन्दीभाषा उर्दुभाषा च

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा अरबीलिप्या लिख्यते । फारसी-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

दक्षिणजम्बुद्वीपःपाकिस्थानम्भारतम्भारतस्य आधिकारिकभाषाःहिन्द-आर्यभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

२०४चाणक्यःरूपकसाहित्यम्पृथिव्याः इतिहासःअष्टादश महाशक्तिपीठप्रशान्तमहासागरःटोङ्कमण्डलम्नाट्यशास्त्रम् (ग्रन्थः)अहिंसाराजा राममोहन रायभर्तृहरिःगुरूनहत्वा हि महानुभावान्...जातीनील नदीश्रवणबेळगोळसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)अरबीभाषाविजयनगरमण्डलम्वेदव्यासःजलियावाला बागविक्रमादित्यःवेदान्तःवेदाङ्गम्मालासर (ग्राम)अर्थःभट्ट मथुरानाथशास्त्रीगीतगोविन्दम्छन्दःमुरासाकी शिकिबुविलियम ३ (इंगलैंड)गुरु नानक देवसुबन्धुःमलयःकर्मण्येवाधिकारस्ते...ब्रह्मदेशः६०६१८९तत्त्वशास्त्रम्७१तेलुगुदेवनागरीस्वप्नवासवदत्तम्रामनवमीनवम्बर १९हर्षचरितम्मीराबाईभगत सिंहउर्दूजया किशोरीरविशङ्कर (धर्मगुरुः)उत्तरकन्नडमण्डलम्नक्षत्रम्युद्धम्चायम्शूद्रकःवर्णःमोरारी बापुवैदिकगणितम्गुजरातविद्यापीठम्१२३८सामवेदःअभिनेताउपपुराणानिचेतनातान्समीक्ष्य स कौन्तेयः...चित्रकलाश्रीरामकृष्णपरमहंसःप्संस्कृतवर्णमालाकेदारनाथः🡆 More