उपसर्गः सम्

सम्सम्यक्त्वे समन्तत्वे श्लेषे कूजनवर्तने ।
         सहभावे स्मृतौ क्रोधे वृद्धिवाचिकढौकने ॥
अनिश्चये गुणाधानप्रतिज्ञात्यागसेवने ।
           क्रियान्तोद्योगनियमे विमर्शगणनाक्षये ॥
नैकट्येऽनुकृतौ प्रीतौ स्वीकारोत्पत्तिवर्जने ।
           आभिमुख्ये परिचये कालेऽल्पपरिहारयोः ॥

१ सम्यक्त्वे – सम्प्रयच्छति । २ समन्तत्वे – सैन्या: सम्पतन्ति । सम्राट् । ३ श्लेषे – संयोगः । सङ्गमः । ४ कूजने – शकटानि सङ्क्रीडन्ति । ५ वर्तने – संयाति प्रास्थिकी स्थाली । ६ सहभावे – सङ्घः । सम्भूय यानम् । ७ स्मृतौ – सङ्कल्पः । ८ क्रोधे – संरभते । ९ वृद्धौ – सम्पत् । १० वाचिके – सन्दिशति । ११ ढौकने – समाहरति । समूहते । १२ अनिश्चये – सन्देहः । १३ गुणाधाने – सस्करोति । १४ प्रतिज्ञायाम् – संजानीते । १५ त्यागे – सन्न्यसति । १६ सेवने – संवाहति । १७ क्रियान्ते – समाप्तिः । १८ नियमे – संयमः । १९ विमर्शे – संपृच्छते । २० गणनायाम् – सङ्कलयति । २१ क्षये – संहरति । २२ नैकट्ये – सन्निकृष्टः । समीपम् । २३ अनुकृतौ – पद्मसङ्काशः । २४ प्रीतौ – सम्भाषते । २५ स्वीकारे – सङ्गृह्णाति । २६ उत्पत्तौ – गर्भः सम्भवति । २७ वर्जने – सञ्चक्षा खलाः । २८ आभिमुख्ये – सम्मुखः । २९ परिचये – सम्पृच्छते । ३० काले – समयः । ३१ अल्पे – समर्घः । ३२ परिहारे – समाधीयते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ब्रह्मसूत्राणिवेदाङ्गम्वेदःपुराणम्अष्टाङ्गयोगःज्योतिषशास्त्रस्य इतिहासःराष्ट्रियमुक्तविद्यालयसंस्था (NIOS)कन्नौजीभाषाकेनोपनिषत्विकिसूक्तिःपानामाशुनकःप्रजावाणी (कन्नडदिनपत्रिका)मछलीपट्टनम्उत्तरप्रदेशराज्यम्सङ्गीतम्दशरूपकम् (ग्रन्थः)१८०नासिका१८३८महाकाव्यम्बेट्मिन्टन्-क्रीडाबास्केट्बाल्-क्रीडाभवभूतिःभूकम्पःसायना नेहवालमलैमहादेश्वराद्रिःअथ योगानुशासनम् (योगसूत्रम्)कैटरीना कैफजलम्भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःदावणगेरेमण्डलम्सीता१२ नवम्बर१४४जैनसाहित्यम्वायुमालिन्यम्अयोध्याआगस्टस कैसरराजा राममोहन राय११४३साधनापादःनिवेश बैंकिंगस्वामी विवेकानन्दःचाणक्यःएन१० जनवरीस्वातन्त्र्यदिनोत्सवः (भारतम्)चित्रा (नक्षत्रम्)पतञ्जलिस्य योगकर्मनियमाःआर्यभटःकन्दुकक्रीडामहिमभट्टेन ध्वनिलक्षणे उद्भाविताः दश दोषाः।मीमांसादर्शनम्आनन्दतीर्थः१४३४व्यामिश्रेणेव वाक्येन...संस्कृतम्सरस्वतीकण्ठाभरणम् (ग्रन्थः)संस्कृतविकिपीडियाऐतरेयब्राह्मणम्डेनिस रिचीजापानी भाषाअनिल कपूरत्रिपिटकम् (बौद्धदर्शनम्)सूत्रभेदाःभगवद्गीताशब्दमालिन्यम्दण्डी🡆 More