विश्वकर्मदिनम्

देवशिल्पी विश्वकर्मा रामायण महाभारतपुराणेषु च विख्यातः वास्तुशिल्पकारः । भारतदेशे विश्वकर्मवंशीयाः बहवः शिल्पिनः सन्ति । प्रायः नवम्बर मासे भारते विश्वकर्मदिनम् आचरन्ति । मुख्यतः भारतीयमजदूरसङ्घः एतद्दिनं सम्भ्रमेण आचरति । विश्वकर्मा भारतीयशिल्पिनां स्फूर्तिदायकः अस्ति । विश्वकर्मा प्रभासस्य सुतः । अस्य माता बृहस्पतेः सुता ब्रह्मवदिनी । बाल्यादेव विश्वकर्मणः वास्तुनिर्माणाभिलाषः आसीत् । एतदर्थं बहु अध्ययनं कृतवान् । विश्वकर्मा परशिवस्य साक्षात्कारेण अनुग्रहेण च स्थापत्य विद्यां प्राप्तवान् । अनन्तरं देवस्थपतिः इति प्रसिध्दः अभवत् ।

विश्वकर्मदिनम्
विश्वकर्मा

पुराणेषु विश्वकर्मणः सृष्टिविषये बहुधा ज्ञातुं शक्यमस्ति । महातन्त्रज्ञः देवशिल्पी विश्वकर्मा काशीनगरे श्रीविश्वनाथमन्दिरं निर्मितवान् । यज्ञमण्डपनिर्माणकार्ये सदा व्यस्तः आसीत् । अनेकदेवाः एतं भवननिर्माणार्थं प्रार्थितवन्तः । प्राचीनभारते प्रसिध्देषु अनेकनगरेषु विश्वकर्मणः कार्यं वयं पश्यामः ।

श्रीकृष्णस्य द्वारकापुरिं पाण्डवानां कृते इन्द्रप्रस्थनगरं, कुबेराय लङ्कानगरं तथा अलकापट्टणं विश्वकर्मा एव निर्मितवान् । विश्वकर्मा अनेकविशेषवस्तूनां निर्माणमपि कृतवान् पाण्डवानाम् इन्द्रप्रस्थे स्थितानि भव्यभवनानि अतीव सुन्दराणि आश्चर्यकराणि आसन् । तेनैव दुर्योधनः दुखितः अभवत् । पाण्डवानां देषाय एतानि भवनानि पाण्डवानां वैभवोऽपि कारणानि अभवन् ।

विविधवादनानि आयुधानि, शिवधनुलुः, इन्द्रस्य वज्रायुधं परशुरामस्य वैष्णवधनुः कुबेरस्य पुष्पकविमानम् इत्यादिवस्तूनि विश्वकर्मणः सृष्टेः उल्लेखः प्राप्यते ।

भारतदेशे विश्वकर्मजनाः कारुशिल्पं, वास्तुनिर्माणं, मूर्तिशिल्पं, शिल्पमूर्ति, लोहमूर्तिः इत्यादि निर्माणे आसक्ताः सन्ति । ते सर्वत्र प्राचीनसूत्राणामेव उपयोगं कुर्वन्ति । आधुनिककाले तन्त्रज्ञानक्षेत्रे महत् साधनं कृतमस्ति । अत्यन्तसुन्दरतया मूर्तिनिर्माणम् इदानीं कुर्वन्ति । एवं विश्वकर्मदिनाचरणेन भारतीय कुशलकर्मिणां स्मरणं, तेषां कृतीनां दर्शनं, वस्तुप्रदर्शनम्, इत्यादि आयोजयन्ति । एतेन मानवीयकलात्मकतायाः दर्शनं प्रत्यक्षं भवति ।

बाह्यसम्पर्कतन्तुः

Vishwakarma Pooja

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

काव्यप्रकाशःयजुर्वेदःअर्जुनविषादयोगःवात्स्यायनःक्रीडाद्वितीयविश्वयुद्धम्अण्डोराविलियम ३ (इंगलैंड)भारतीयदर्शनशास्त्रम्पाणिनीया शिक्षा२३ जनवरीअस्माकं तु विशिष्टा ये...मन्त्रःपेलेअनुबन्धचतुष्टयम्१३७९महाकाव्यम्९९१२८ अगस्तन्४ जुलाई३५८योगदर्शनस्य इतिहासःकिरातार्जुनीयम्१४जिम्बाबवेभारतम्मत्त (तालः)३४हिन्दी साहित्यंकथाकेळिःसंहतिः (भौतविज्ञानम्)वि के गोकाक९५३जूनकजाखस्थानम्द हिन्दूवेदान्तःयदा यदा हि धर्मस्य...सचिन तेण्डुलकरजर्मनभाषाबास्टन्कदलीफलम्चिलिबधिरताभारतेश्वरः पृथ्वीराजः१२३०बौद्धधर्मःसाहित्यशास्त्रम्स्वप्नवासवदत्तम्अलङ्कारशास्त्रस्य सम्प्रदायाःअव्यक्ताद्व्यक्तयः सर्वाः...चरकसंहिता३०८सिरियाइतालवीभाषारवीना टंडनमनसा, पञ्जाब्प्राणायामःसत्त्वात्सञ्जायते ज्ञानं...कोटिचन्नयौसंस्कृतसाहित्यशास्त्रम्लाओसनवम्बर ११उर्वारुकम्4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःहिन्दूदेवताःट्जम्बुद्वीपःएक्वाडोरभारतीयप्रौद्यौगिकसंस्थानम्२४जाम्बियासर्पगन्धः🡆 More