विधिलिङ्लकारः

संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

    1. सार्वधातुकाः / सविकरणकालार्थाः
    2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र विधिलिङ् लकारः वर्तमानकालम् च् आज्ञार्थं बोधयति ।

पठ् धातोः लट् लकारे रूपाणि
लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठेत् पठेताम् पठेयुः
मध्यमपुरुषः पठे: पठेतम् पठेत
उत्तमपुरुषः पठेयम् पठेव पठेम
लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इत् इताम् इयुः
मध्यमपुरुषः इः इतम् इत
उत्तमपुरुषः इयम् इव इम


सेव् धातोः लट् लकारे रूपाणि
लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेवेत सेवेयाताम् सेवेरन्
मध्यमपुरुषः सेवेथाः सेवेयाथाम् सेवेध्वम्
उत्तमपुरुषः सेवेय सेवेवहि सेवेमहि
लट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इत इयताम् इरन्
मध्यमपुरुषः इथाः इयाथाम् इध्वम्
उत्तमपुरुषः इय इवहि इमहि

इमे अपि पश्यन्तु

टिप्पणी

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संयुक्ताधिराज्यम्१७३९२८ अगस्तब्राह्मणम्लन्डन्व्यवसायःसुरभिरससम्प्रदायःसागरःशतपथब्राह्मणम्विश्वनाथन् आनन्दनरेन्द्र सिंह नेगीयमनबास्टन्अश्वघोषःसूरा अल-अस्र३४आत्माशाब्दबोधःटेबल्-टेनिस्-क्रीडापी वी नरसिंह राव्शुष्कफलानिनेपालदेशःभक्तिःहेन्री बेक्वेरलअलङ्कारशास्त्रम्सूत्रलक्षणम्स्मृतयःवेदान्तःनीतिशतकम्१८०७शर्करात्रपुकोटिचन्नयौविशेषः%3Aअन्वेषणम्लोकेऽस्मिन् द्विविधा निष्ठा...स्त्रीप्राणायामःपियर सिमों लाप्लासनाट्यशास्त्रम् (ग्रन्थः)सर्पगन्धःसिरिया१८१४प्याराँचीसंस्कृतविकिपीडियाकर्णःभौतिकी तुलायवःनासतो विद्यते भावो...नाटकम् (रूपकम्)मिनेसोटापतञ्जलिस्य योगकर्मनियमाःआकाशवाणी(AIR)पाषाणयुगम्लाओससावित्रीबाई फुलेशब्दःनव रसाःयदा यदा हि धर्मस्य...सूरा अल-फतिहाअण्टीग्वावक्रोक्तिसम्प्रदायःकच्छमण्डलम्अश्वत्थवृक्षःवेदव्यासः१००वेदःप्२६ सितम्बर🡆 More