Wam2021

विकिपीडिया जम्बुद्वीपीयमासः कश्चन ऑनलाइन-एडिट-ए-थान-कार्यक्रमः वर्तते। जम्बुद्वीपीय-विकिपीडिया-समुदायेषु विशेषसामञ्जस्यं वर्धेत इति एतस्य उद्देश्यम्। २०२१ तमस्य वर्षस्य सम्पूर्णं नवम्बर-मासं यावत् एषः कार्क्रमः भवति। उच्चगुणवत्तायुक्तानाम्, अधिकाधिकानां च लेखानां निर्माणं स्यादिति संस्कृत-विकिपीडिया-जम्बुद्वीपीय-मासस्य उद्देशः अस्ति। ते लेखाः अन्यजम्बुद्वीपीयानां देशानां विषये भवेयुः।

विकिपीडिया जम्बुद्वीपीयमासः
Wam2021

न्यूनातिन्यूनं चतुर्ण्णां (४) लेखानाम् अथवा अधिकानां लेखानां निर्माणं ये सदस्याः करिष्यन्ति, ते विभिन्न-विकिपीडिया-समुदायेषु मित्रता-प्रतीकरूपेण अन्यप्रतियोगिभिः देशैः विशिष्टतया सज्जीकृतानि विकिपीडिया-प्रेषकपत्राणि (postcard) प्राप्स्यन्ति। प्रत्येकं विकिपीडिया-जालस्य ये विकिपीडिया-सदस्याः सर्वाधिकान् लेखान् रचयिष्यन्ति, ते “विकिपीडिया-जम्बुद्वीपीय-राजदूतः“ इति पुरस्कृताः भविष्यन्ति।

नियमाः

सङ्क्षेपेण: तादृशानां नवीनानां लेखानां निर्माणं स्यात्, ये जम्बुद्वीपस्य विषये (यूष्माकं देशं विहाय) स्युः। तेषां लेखानाम् उच्चगुणवत्ता स्यात्। ते प्रत्येकं लेखाः ३००० बाइट्स युक्ताः, ३०० शब्देषु गुम्फिताः च नवम्बर २०२१ मध्ये निर्मिताः स्युः।

  1. युष्माभिः नवीना लेखाः रचनीयाः। (लेखानां विस्तारः न कर्तव्यः अस्ति।) तेषां लेखानां रचना १ नवम्बर २०२१ ०:०० तः ३० नवम्बर २०२१ २३:५९ (UTC) मध्ये एव भवेत्।
  2. लेखाः ३००० बाइट्स युक्ताः, ३०० शब्देषु गुम्फिताः च स्युः।
  3. लेखस्य विषयः उल्लिखित-परिमाणानुकूलः स्यात्।
  4. लेखेषु उचिताः सन्दर्भाः स्युः। सन्दिग्धानि उत विवादास्पदानि वचनानि उचितैः, सत्यापितैः उद्धरणैः युक्तानि स्युः।
  5. यन्त्रकद्वारा अनूदित-भाषायां सर्नवथा न स्यात्, अपितु उचितभाषायाम् अनुवादः स्यात्।
  6. सूच्यात्मकः लेखः न स्यात्।
  7. जम्बुद्वीपीयदेशेन सह सम्बद्धानां क्षेत्राणाम् एव लेखाः स्युः।

सूचनाः

  1. केनापि संयोजकेन निर्मिताः लेखाः अन्येन सदस्येन पुनर्निरीक्षणीयाः।
  2. अन्ततः स्थानीय-विकिपीडिया-समुदायस्य निरीक्षकैः निर्धारयिष्यते यत्, लेखः स्वीकरणीयः उत न।
  3. यदि युष्माभिः निर्मिताः चत्वारः लेखाः उपर्युक्तैः नियमैः सह अनुरूपाः सन्ति, तर्हि यूयं WAM इत्यस्य प्रेषकपत्राणि प्राप्स्यथ। तानि पत्राणि केनापि जम्बुद्वीपीयेन देशेन प्रेषयिष्यन्ते। (युष्माकं देशे प्रचलिता भाषा येषु देशेषु अपि प्रचलिता अस्ति, तान् देशान् विहाय) विकिपीडिया-जम्बुद्वीपीय-राजदूताः जम्बुद्वीपीयेभ्यः सहयोगिसङ्गटनेभ्यः एकं हस्ताक्षरितं प्रमाणपत्रम्, एकम् अतिरिक्तं प्रेषकपत्रं च प्राप्स्यन्ति। सामान्यायै जिज्ञासायै अत्र पश्यत
  4. कृपया एतस्य कार्यक्रमस्य अङ्गं भवत। यदि यूयं क्षेत्रीयसंयोजकः भवितुम् इच्छथ, तर्हि अत्र स्वनाम योजयत।
  5. यदि युष्मभ्यं एषः कार्यक्रमः अरोचत, तर्हि कृपया भागः ऊह्यताम्। लेखं लिखित्वा तं लेखम् अत्र उल्लिखत।

संयोजकः

पञ्जीकृतसदस्याः

लेखसूची

परीक्षणम्

परीक्षणपरिणामः

पूर्वतनं संस्करणम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

हल्द्वानीमन्त्रः२७ अक्तूबरशिक्षाभारतीयप्रौद्यौगिकसंस्थानम्कालिका पुराणमङ्गलःविश्ववाराभारविःमधु (आहारपदार्थः)५८७रसःमेलबॉर्नमैथुनम्अन्ताराष्ट्रियः व्यापारःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्हिन्दीचन्द्रलेखाप्रशान्तमनसं ह्येनं...दिशा पटानीप्रजातन्त्रम्दिसम्बर ३१न्यायामृतम्सञ्जयःनैनं छिन्दन्ति शस्त्राणि...१८२६ब्डि देवराज अरसुस्वास्थ्यम्अब्राहम लिन्कनऋतवःभूमिरापोऽनलो वायुः...चाणक्यःराधानादिर-शाहःअमरकोशः१८५०आत्मयस्त्विन्द्रियाणि मनसा...कदलीफलम्उत्तराषाढाशुक्लरास्याजुलाईधर्मशास्त्रम्१२ जुलाईपुराणम्साहित्यदर्पणःअग्रिजेन्तोशिक्षाशास्त्रस्य इतिहासः१०२७आङ्ग्लभाषाराजा राममोहन रायज्यायसी चेत्कर्मणस्ते...१७८१देवनागरीप्राचीन-वंशावलीवेदान्तदेशिकः१०१३उत्तररामचरितम्मनःश्वेतःसितम्बरसूरा अल-इखलास८१६विश्वकोशःजर्मनभाषाआस्ट्रेलियाज्येष्ठा🡆 More