वसन्ततिलकाछन्दः

लक्षणम्

    उक्ता वसन्ततिलका तभजा जगौ गः

यस्मिन् वृत्ते चतुर्दशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे यदि क्रमेण एकः तगणः¸

एकः भगणः द्वौ जगणौ गुरुद्वयञ्च भवति तर्हि तदेव वृत्तं वसन्ततिलकावृत्तम् इति कथ्यते।

उदाहरणम्

    पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति।
    आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।

अर्थः

पापात् निवारयति, हिताय योजयते, गुह्यं निगूहति, गुणान् प्रकटीकरोति, विपत्तिकाले न त्यजति,

अवसरे आगते सति ददात्यपि, एतानि एव सन्मित्रस्य लक्षणानि सन्ति इति सज्जनाः प्रवदन्ति ।

सम्बद्धाः लेखाः

Tags:

वसन्ततिलकाछन्दः लक्षणम्वसन्ततिलकाछन्दः उदाहरणम्वसन्ततिलकाछन्दः अर्थःवसन्ततिलकाछन्दः सम्बद्धाः लेखाःवसन्ततिलकाछन्दः

🔥 Trending searches on Wiki संस्कृतम्:

आन्ध्रप्रदेशराज्यम्चीनदेशःबाणभट्टःसप्ताहः२५ नवम्बरमाक्स् म्युलर्यज्ञःद्वादशज्योतिर्लिङ्गानिविद्याधर सूरजप्रसाद नैपालविज्ञानेतिहासःभगत सिंहनिघण्टुगुरुग्रहःकेरळराज्यम्शिवःअश्वघोषःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)कताररामःचक्रम् (योगशास्त्रम्)संस्कृतविकिपीडियाकाव्यदोषाःसीसम्सङ्गीतम्अन्त्येष्टिसंस्कारःहिन्द-यूरोपीयभाषाःकर्पूरमञ्जरीमेल्पुत्तूर् नारायणभट्टःततः स विस्मयां - 11.14आफ्रिकाखण्डःद्वन्द्वसमासःथ्यालियमवाचस्पत्यम्ताजिकिस्थानम्आश्चर्यचूडामणिःबुल्गारियामहीधरःसन्तमेरीद्वीपस्य स्तम्भरचनाःएकावलीवैश्यःलायबीरियाकर्कटरोगःहिन्दूधर्मःतन्त्रवार्तिकम्विश्वनाथः (आलङ्कारिकः)महाभारतम्चरकःसमन्वितसार्वत्रिकसमयःलातूरअधिगमःएस् एम् कृष्णाशूद्रःपोलोनियमविद्युदणुःभक्तियोगःकलियुगम्सार्वभौमसंस्कृतप्रचारसंस्थानम्टेनिस्-क्रीडाअशोक गहलोत२२ जनवरीबोलिवियाविकिःक्यूबाजापानी भाषाजैनधर्मःवास्तुशास्त्रम्एप्पल्संस्कृतम्माओ त्से-तुंग🡆 More