ब्राह्मी

एषा ब्राह्मी अपि भारते वर्धमानः कश्चन शाकविशेषः । एषा ब्राह्मी अपि एकविधं सस्यम् अस्ति । अतः एषा ब्राह्मी अपि सस्यजन्यः आहारपदार्थः । एषा ब्राह्मी आङ्ग्लभाषायां Bacopa monnieri इति उच्यते । अनया ब्राह्म्या उपसेचनं, ताक्रं, दाधिकम् इत्यादिकं निर्मीयते । ब्राह्मी औषधीयं सस्यम् अपि । अतः यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः ब्राह्म्याः उल्लेखः आयुर्वेदे बहुधा दृश्यते ।

ब्राह्मी
ब्राह्मी
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Plantaginaceae
वंशः बकोपा
जातिः B. monnieri
द्विपदनाम
Bacopa monnieri
L. Pennell
पर्यायपदानि

बकोपा मोनैरा
Indian Pennywort (L.) Pennell
Bramia monnieri (L.) Pennell
Gratiola monnieria L.
Herpestes monnieria (L.) Kunth
Herpestis fauriei H.Lev.
Herpestis monniera
Herpestris monnieria
Lysimachia monnieri L.
Moniera euneifolia

कषायम्

ब्राह्मीपत्रैः निर्मितं कषायम् एव ब्राह्मीकषायम् । ब्राह्मीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।


Tags:

आहारःदाधिकम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

स्वदेशीवस्तुसेवयोः करः (भारतम्)वालीबाल्-क्रीडास्वामी विवेकानन्दःलोकसभाआनन्दवर्धनःविलियम वर्ड्सवर्थगुवाहाटीमाघःवर्णःवसुदेवः१५३८रामनवमीसूर्यः८५९तैत्तिरीयोपनिषत्असहकारान्दोलनम्शिशुपालवधम्मास्कोनगरम्अधर्मं धर्ममिति या...अप्रैल १८अन्तर्जालम्मोक्षसंन्यासयोगःजन्तुःअफझलपुरविधानसभाक्षेत्रम्समासः२९४कोषि अगस्टीन् लूयीमोहम्मद रफीशर्करा१०८२विकिःभारतीयदर्शनशास्त्रम्कर्मण्येवाधिकारस्ते...कलिङ्गयुद्धम्इङ्ग्लेण्ड्अदितिःजहाङ्गीरनवम्बर १८१ फरवरीजातीविश्वामित्रःमैथुनम्१६६४तुर्कीत्पण्डिततारानाथःसितम्बर ५कराचीलेखाकल्पशास्त्रस्य इतिहासः२०१२रामायणम्माण्डूक्योपनिषत्नाटकम् (रूपकम्)मेघदूतम्अनन्वयालङ्कारःखानिजःबेरिलियम्डचभाषा२५ अप्रैलअष्टाङ्गयोगःसामाजिकमाध्यमानिजार्जिया (देशः)वायुमण्डलम्🡆 More