बुद्धपूर्णिमा

बौद्धमतानुयायिनां कञ्चित् प्रधानं पर्व एतत् । बुद्धजयन्ती प्रतिवर्षं वैशाखपूर्णिमायाम् आचर्यते । क्रि.पू.५६३तमे वर्षे अस्मिन् एव दिने भगवतः बुद्धस्य अवतारः अभवत् इति बौद्धानां विश्वासः । क्रि.पू.४८३तमे वर्षे ८०वर्षीयः भगवान् गौतमबुद्धः अस्मिन् एव पूर्णिमायाः दिने एव काश्मीरनगरे बुद्धः निर्वाणः अभवत् । भगवतः बुद्धस्य जन्म ज्ञानप्राप्तिः महानिर्वाणः त्रयः अपि अस्यां वैशाखपूर्णिमायाम् एव अभवत् इति विशेषः । एतावता कालेन कस्यचिदपि अन्यमहापुरुषस्य विषये एवं नाभवत् । अस्मिन् युगे बौद्धमतावलम्बिनः ५०कोटिजनाः अस्मिन् विश्वे सन्ति । अयं बौद्धपूर्णिमा उत्सवः भारतम्, नेपाल, सिंगापुर, वियतनाम्, थैलैण्ड, काम्बोडिया, मलेशिया, श्रीलङ्का, म्यान्मार, इण्डोनेशिया पाकिस्तान् देशेषु जनाः श्रद्धया आचरन्ति ।

बाह्यसम्पर्कतन्तु

Tags:

गौतमबुद्धः

🔥 Trending searches on Wiki संस्कृतम्:

नन्दवंशःवाल्मीकिःबाणभट्टःविजयादशमीओमानसितम्बर ५सुखदुःखे समे कृत्वा...स्वातन्त्र्यदिनोत्सवः (भारतम्)कालिदासः३६कुन्तकःसत्य नाडेलाकिलोग्राम्दशरूपकम्दिसम्बर ३०दिसम्बर ४गजःजूनजन्तुःअन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाकर्णाटकराज्यम्ज्यायसी चेत्कर्मणस्ते...स घोषो धार्तराष्ट्राणां...१८०९प्रतिमानाटकम्उद्भटःफ्रान्सदेशःगुवाहाटीसितम्बर १३स्थूल अर्थशास्त्रभारतीयप्रौद्यौगिकसंस्थानम्२५ अप्रैलमानवसञ्चारतन्त्रम्रोम-नगरम्मोक्षसंन्यासयोगःजार्ज २अनन्वयालङ्कारःभट्टनायकःवक्रोक्तिसम्प्रदायःविश्वामित्रःमालविकाग्निमित्रम्अधर्मं धर्ममिति या...सेंड विन्सेन्ड ग्रेनदिनेश्चफरवरी १५अनुबन्धचतुष्टयम्श्रीधर भास्कर वर्णेकरसर्वपल्ली राधाकृष्णन्थामस् जेफरसन्मृच्छकटिकम्ब्रह्मयज्ञःयजुर्वेदःयोगःहिन्दीभाषाविज्ञानम्भास्कराचार्यःक्षमा रावऋग्वेदः१३९४केन्द्रीय अफ्रीका गणराज्यम्चङ्गेझ खाननव रसाःफेस्बुक्मार्च ३०प्यादेवनागरीराष्ट्रियबालदिनम् (भारतम्)सचिन तेण्डुलकरनाहं वेदैर्न तपसा...कर्कटराशिःछान्दोग्योपनिषत्सावित्रीबाई फुले🡆 More