पूर्णिमा

भारतीयकालगणनानुगुणं प्रत्येकं मासस्य मध्यकलः पूर्णिमा अथवा पूर्णिमा भवति । शुक्लपक्षस्य चतुर्दश्याः अनन्तरदिवसः एव पूर्णिमा अस्ति । यस्मिन् दिवसे चन्द्रः रात्रौ पूर्णः दृश्यते सा पूर्णिमा तिथिः इति व्यवहारः । भारतीयपर्वदिनानि अनेकानि पूर्णिमासु एव सम्भवन्ति ।

पूर्णिमापर्वाणि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

क्रिकेट्-क्रीडामृच्छकटिकम्ओशीनिया२०१०अभिनवगुप्तःबदरीफलम्रजतम्किरातार्जुनीयम्सत्य नाडेलाप्रशान्तमनसं ह्येनं...चिन्तायवद्वीप१५३८मत्स्यपुराणम्शल्यक्रियाहठयोगः४ फरवरीइतालवी भाषा१९०३गीतगोविन्दम्जून ९११८५विज्ञानम्१ फरवरीनासाआग्नेयजम्बुद्वीपःयुरेनस्-ग्रहःकर्कटराशिःमानसिकस्वास्थ्यम्१३०४१७६४श्रीधर भास्कर वर्णेकरअव्यक्तोऽयमचिन्त्योऽयम्...जार्ज २२४८१८१५दक्षिण अमेरिका२६ जुलाईजून ८हठप्रदीपिकाहनुमान बेनीवालदर्शनानिसंस्कृतवर्णमाला२५ अप्रैलप्रतिमानाटकम्सऊदी अरबसितम्बर ५स्थितप्रज्ञस्य का भाषा...अङ्गिकाभाषाकोस्टा रीकाकरीना कपूरअभिनवगुप्तइराक्तेनालीमहापरीक्षा१२५९काव्यदोषाःतुर्कीपतञ्जलिस्य योगकर्मनियमाःसाङ्ख्यदर्शनम्कजाखस्थानम्काशिकादिसम्बर २१दक्षिणकोरियाओषधयःबौद्धधर्मःमार्कण्डेयपुराणम्गुवाहाटी🡆 More