बिभासरागः

बिभासरागः
बिभासरागः
आरोहणम् स रे ग प ध स
अवरोहणम् स ध प ग रे स
थाट्भैरव
समयःप्रातः ६ तः ८ पर्यन्तम्
पक्कड(छायास्वराः)ध प ग प, ध प ग-रे स

बिभासरागः (Bibhasa Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । भैरव थाट् गणस्य रागः भवति । ओडव जात्यासहितः रागः भवति। प्रातर्गेयः रागः भवति । अस्य रागस्य वादिस्वरः धैवतः (ध) भवति। गान्धारः (ग) संवादिस्वरः भवति । ’रे’ तथा ’ध’ स्वरौ कोमलस्वरौ भवतः । गप तथा मध स्वरसमूहौ रसोत्पादकौ भवतः । अस्मिन् रागे पञ्चमे (प) वैशिष्ट्यम् अस्ति । वीररसप्रतिपादकः रागः भवति ।

  • आरोहः - स रे ग प ध स
  • अवरोहः - स ध प ग रे स
  • पक्कड - ध प ग प, ध प ग-रे स

समयः

प्रातः ६ तः ८ पर्यन्तं प्रशस्तकालः भवति ।

थाट्

  • भैरव

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

निरुक्तम्सुहृन्मित्रार्युदासीनम्...विल्हेल्म् कार्नार्ड् रोण्ट्जेन्भासःइस्रेलराष्ट्रियजनतादलम्२०१५हनोईपी टी उषाबिहार विधानसभाभगवद्गीतासागरःकिरातार्जुनीयम्पी वी नरसिंह राव्०४. ज्ञानकर्मसंन्यासयोगः२७३नलःउपसर्गाःकठोपनिषत्कर्णःब्रूनैब्रह्माअक्षरमाला१८१४कालिदासस्य उपमाप्रसक्तिःजार्जिया (देशः)श्वेतःइन्द्रःजर्मनभाषाफ्रान्सदेशःभारतीयप्रौद्यौगिकसंस्थानम्१५१४जातीपुनर्जन्मक्२८ अगस्तअश्वत्थवृक्षःसचिन तेण्डुलकरउपमेयोपमालङ्कारः७१९सत्त्वात्सञ्जायते ज्ञानं...ब्Devanagariशब्दःविमानयानम्१२३८भद्राभक्तिःभर्तृहरिःकालिदासःभारतीयदर्शनशास्त्रम्लोकेऽस्मिन् द्विविधा निष्ठा...मेजर ध्यानचन्द१९ जूनब्राह्मणम्पेलेदशार्हःदेवीशतकम्उद्धरेदात्मनात्मानं...जयशङ्कर प्रसादमास्कोनगरम्यवनदेशःभारतस्य इतिहासःमधुकर्कटीफलम्मई २भारतम्कथाकेळिः🡆 More