फान् रङ्ग-थाप् चम्: वियतनामदेशस्य एकं नगरम्

फान् रङ्ग-थाप् चम्, वा पाण्डुरङ्ग , वियतनामदेशस्य एकं नगरं निन् थुậन् प्रान्तस्य राजधानी च अस्ति । अस्य समुदायस्य जनसंख्या १६७,३९४ (२०१९) अस्ति ।

फान् रङ्ग-थाप् चम्

Thành phố Phan Rang–Tháp Chàm (वियतनामी)
Panduranga (चाम)
नगर (वर्ग-२)
पो क्लोङ्ग गरै मन्दिर
पो क्लोङ्ग गरै मन्दिर
फलकम्:Maplink
Coordinates: ११°३४′ उत्तरदिक् १०८°५९′ पूर्वदिक् / 11.567°उत्तरदिक् 108.983°पूर्वदिक् / ११.५६७; १०८.९८३
देशः फान् रङ्ग-थाप् चम्: वियतनामदेशस्य एकं नगरम् Vietnam
प्रान्तः न्हन थून प्रान्त
Area
 • Total ७९.१९ km
Population
 (2019)
 • Total १६७,३९४
 • Density २,११४/km

फान् रङ्ग इति नाम संस्कृतस्य पाण्डुरङ्ग शब्दात् उत्पन्नस्य चम इति शब्दस्य वियतनामीभाषायां लिप्यन्तरणम् अस्ति ।

नगरं चमसंस्कृतेः केन्द्रम् अस्ति , यत् हिन्दुधर्मेन प्रभावितम् अस्ति

Tags:

चम्पादेशः

🔥 Trending searches on Wiki संस्कृतम्:

समयवलयःउपवेदःसुभद्रा कुमारी चौहानविल्ञुःमैत्रेयी पुष्पावराङ्गम्स्वप्नवासवदत्तम्लेपाक्षीनवदेहलीकात्यायनीसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)भट्टनारायणःपाकिस्थानम्भगवद्गीताकुमारदासः९ दिसम्बरजनवरी २२केसरम्कोलोराडो स्प्रिंग्स्संस्कृतविकिपीडियारने देकार्तरघुवर दासलिस्बनसङ्गणकविज्ञानम्बुर्गोसउपपदचतुर्थीपोलोनियमनिघण्टुःरङ्गूनमुण्डकोपनिषत्कुमारिलभट्टःगोवाराज्यम्परिवहनम्१०२४पञ्चमहायज्ञाःयुनिकोडनामकरणसंस्कारःजडभरतःदक्षिणध्रुवीयमहासागरःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)लोथाल्श्येनःमरुस्थलीयभूमिःपतञ्जलिःमत्स्याःआख्यानसाहित्यम्लिक्टनस्टैनबुद्धःसमन्वितसार्वत्रिकसमयःसिन्धूनदीब्रह्मसूत्राणिबुल्गारियास्त्रीशिक्षणम्उदित नारायणब्रह्मवैवर्तपुराणम्सायणःध्वन्यालोकःनृत्यम्हेमावतीन चैतद्विद्मः कतरन्नो गरीयो...८ अगस्तविकिपीडियादीपकालङ्कारःअभिज्ञानशाकुन्तलम्आश्रमव्यवस्थाद्रौपदी मुर्मूधर्मशास्त्रम्सर्पण-शीलःभगत सिंहहरेणुःमोलिब्डेनम🡆 More