प्रथमाविभक्तिः

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – २.३.४६ नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे, लिङ्गमात्राद्याधिक्ये, सड्ख्यामात्रे च प्रथमा स्यात् । प्रवृत्तिनिमित्तं व्यक्तिश्च प्रातिपदिकार्थः । उदाहरणम् -वृक्ष इति प्रातिपदिकस्य वृक्षत्वविशिष्टः वृक्षः इत्यर्थः । अत्र वृक्षत्वं प्रवृत्तिनिमित्तम् । वृक्षः व्यक्तिः । एतादृशे प्रातिपदिकार्थे प्रथमा स्यात् ।

  • गौः गोष्ठम् आगच्छति । (गौः गोष्ठम् आगच्छति )

अत्र गो इति प्रातिपदिकस्य अर्थः गोत्वविशिष्टः गौः इति । अत्र गोशब्दात् प्रथमा ।

  • छात्रेण श्लोकः पठ्यते (छात्रेण श्लोकः पठ्यते)

अत्र श्लोक इति प्रातिपदिकस्य अर्थः श्लोकत्वविशिष्टश्लोकः इति । अतः श्लोकशब्दात् प्रथमा ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

चीनदेशःअन्तरतारकीयमाध्यमम्हर्षवर्धनःलेसोथोउपमेयोपमालङ्कारःअन्तर्जालम्महाभारतम्किरातार्जुनीयम्मेघदूतम्रससम्प्रदायःमृत्तैलोत्तनचुल्लिःभौतिकी तुलाइस्लाम्-मतम्मातृकाग्रन्थःभारतीयराष्ट्रियकाङ्ग्रेस्आन्ध्रप्रदेशराज्यम्जनकःइण्डोनेशियासर्पगन्धःसेनेगलपलाण्डुः२५ अप्रैलस्त्री३५८संयुक्तराज्यानि२९ अप्रैलयोगःस्वास्थ्यम्हरीतकीनवम्बर ११९५३२८ अगस्तभारविःविक्रमोर्वशीयम्मेजर ध्यानचन्दभूटानवात्स्यायनःभासःआङ्ग्लभाषावेदान्तःसचिन तेण्डुलकरअण्डोरावाइन्द्रःयूरोपखण्डःआर्यभटःदमण दीव चबाणभट्टःरामायणम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याभारतम्काव्यप्रकाशःकठोपनिषत्१९ अगस्तअलाबु१०५४गौतमबुद्धःपी टी उषाअलङ्कारशास्त्रम्२०१०बधिरताकाशिकाभर्तृहरिः१८९५मुख्यपृष्ठम्राष्ट्रियजनतादलम्अशास्त्रविहितं घोरं...यवनदेशः२५ सितम्बरउपमालङ्कारः🡆 More