प्रत्याहारः

स्वस्मिन् विषये अनासक्तानाम् इन्द्रियाणां चित्तरुपे अवस्थितिः प्रत्याहारः । यदा इन्द्रियाणि अनासक्तानि भूत्वा स्वविषयेण साकं सम्वन्धं न स्थापयन्ति, चित्तरुपस्यानुकरणञ्च कुर्वन्ति तदा प्रत्याहारो भवति । चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम् इति (त्रि.वा.-३०) त्रिशिखाब्राह्मणोपनिषदि लिखितमस्ति । प्रत्याहारः – इन्द्रियाणां तद्विषयेम्यो निवर्तनम्, अन्तर्मुखीकरणञ्च प्रत्याहारो भवति ।

प्रत्याहारः
योगशास्त्रस्य प्रणेता पतञ्जलिः
    स्वविषयसम्प्रयोगे चित्तस्वरुपानुकार इवेन्द्रियाणां प्रत्याहारः । (य.दा. -२/५४)

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कठोपनिषत्१५७३मध्यप्रदेशराज्यम्कुमारसम्भवम्वेदाङ्गम्अभिज्ञानशाकुन्तलम्१०६२जुलाई १९३७६१४४५नाट्यशास्त्रम् (ग्रन्थः)कार्पण्यदोषोपहतस्वभावः...८१४२३ जुलाईविद्यारण्यःबाणभट्टः१०३८चम्पूकाव्यम्आहारःखैबर्पख्तूङ्ख्वाप्रदेशः१३११अर्थःमार्गरेट थाचरमाधवःदेशाः९३७६९अक्षरम्भरतः (नाट्यशास्त्रप्रणेता)भारतम्नव रसाःकिरातार्जुनीयम्२८८भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)यवद्वीप९३३३४१वेदः१३७६५४८८३८वेदान्तदेशिकःसेनेगलभाषाविज्ञानम्४४४१२०९जनवरी ८हिन्दुमहासागरःकेसरम्मोहम्मद रफीरामायणम्अहो बत महत्पापं...आदिशङ्कराचार्यः९ अक्तूबरसाक्रामेन्टोविकिपीडियाओमाहायजुर्वेदःअथर्वशिरोपनिषत्१६२५५९८१११७७२९कर्मसंन्यासयोगः८१६१४३८१३६३१७६७१६१३१८९६१७१२१८३३३०भासनाटकचक्रम्गणितम्लकाराः१३.०४ ऋषिभिर्बहुधा गीतं.🡆 More