नौकायानक्रीडा

नौकायानक्रीडा(Rowing) जलक्रीडा वर्तते ।

नौकायानक्रीडा
नौकायानक्रीडा(Rowing)

विश्वक्रीडामहोत्सवस्य महत्त्वपूर्णासु प्रतियोगितासु नौकाचालनक्रीडा अपि एका विद्यते । यतः ओलम्पिक्-उत्सवस्य अष्टौ श्रेणयः विश्वक्रीडाप्रतियोगितासु चापि मान्याः सन्ति । नौकाम् अष्टसदस्यानां दलं चालयति ।

अधिकृतरूपेण नैकायानं १९०० तथा १९७४ ई० वर्षयोः ओलम्पिक्-क्रीडोत्सवयोः सम्मेलितम् अभूत् । १९०८ तमेशवीयवर्षे अधिकृतरूपेण अस्यै क्रीडायै स्थानं प्राप्तम् । अस्याः प्रतियोगिताक्रीडासु हैनलेस्थाने प्रथमम् आयोजिता अभवत् । प्रारम्भे दलीयस्पर्धायाः एव प्रवेशाद वैयक्तिकी स्पर्धा कीर्तिमानं न प्राप्तवती । दलीयस्पर्धासु -अमेरिका-इङ्ग्लेण्डदेशः-जर्मनी -स्विट्झर्ल्याण्ड् -प्रभृतिभिः तथा वैयक्तिकस्पर्धासु आस्ट्रेलियादेशस्य पियर्सेन सोवियत्-सङ्घस्य च इवानोवमहोदयेन साफल्यम् अधिगत्य स्वर्णपदकं विजितम् । आक्स्फोर्डस्य वार्षिकी प्रतियोगिता नौकायानसम्बन्धिनी प्रसिद्धाऽस्ति । अस्यां महिलाः अपि विश्वक्रीडानेतृपदाय स्पर्धन्ते ।

आधारः

अभिनवक्रीडातरंगिणी

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

११७२वेदःभारतीयवायुसेना१७७९एस् एम् कृष्णानीरज चोपडा८४७मन्यसे यदि तच्छक्यं...१२१९१५४८१६९५मिलानोअव्यक्ताद्व्यक्तयः सर्वाः...१३९८ऊरुभङ्गम्नियोडाइमियमदेवनागरी१५६३नृत्यम्भारतीयकालमानः५८७३४अर्बियमउत्तररामचरितम्१००३मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचीतापीमण्डलम्६७भासः११३१७४३५७रावणःमाण्डवीस्त्रीशिक्षणम्आरण्यकम्१५३६निघण्टुःनाटकपरिभाषाभारतमाता१३०दशरथःराष्ट्रध्वजन हि ज्ञानेन सदृशं...मुद्राराक्षसम्महाभाष्यम्भारतीयदर्शनशास्त्रम्बुद्धेर्भेदं धृतेश्चैव...विक्टोरियापञ्चैतानि महाबाहो...२८ दिसम्बरवार्त्तापत्रम्Sanskritसुबन्धुः१९ जुलाईआर्याछन्दःपद्मपुराणम्८२सोनिया गांधीनेपालदेशःनीतिशतकम्संस्कृतविकिपीडियामत्तविलासम्२३३पञ्चतन्त्रम्दुर्गोष्ठ्याः सिद्धान्तःपाकिस्थानस्य प्रशासनिकविभागाःमुर्सिया१५९५ज्ञानी जैल सिंहसामाजिकस्वास्थ्यम्🡆 More