थापावंशम्

थापावंशम् (नेपाली: थापा खलक) एकम् क्षत्रिय वंशम् भवन्ति । स वंश सन् १८०६-१८३७ एवम् १८४३-१८४५ नेपालदेशः शासन आसित । भीमसेन थापा प्रथम शासक अस्ति । क्षत्रिय पाँडेवंशम् निकट परिवार एवम् परमशत्रु अभवत् । राजनैतिक शक्ति

थापावंशम्
माथवरसिंह थापा, प्रधानमन्त्री (विक्रम सम्वत १९०० - १९०२) थापावंशम् शासक

उदय

थापावंशम् 
थापावंशम् स संस्थापक भीमसेन थापा

स वंशम् उत्पति गोरखामण्डलम् अभवत् । यस वंशम् गोत्र आत्रेय एवम् जाति खस अस्मि । गोरखाराज्ये काजी वीरभद्र थापा बडामहाराजन पृथ्वीनारायण शाहस्य सैनिक अधिकारी अभवत् । स काजी तृतीय पुत्र अमरसिंह थापा सरदार पद आसित । अमरसिँहस्य ज्येष्ठ पुत्र भीमसेन थापा ३२ वर्षे नेपालराज्यम् मुख्तियार (प्रधानमन्त्री) शासन आसित । थापावंशम् विक्रम संवत १८६३-१८९४ नेपालराज्यम् सम्पूर्ण कार्यसम्पादस्थ ।

स्रोत

ग्रन्थ

Tags:

क्षत्रियनेपालदेशःनेपालीभाषाभीमसेन थापा

🔥 Trending searches on Wiki संस्कृतम्:

कुमारसम्भवम्१४६संयुक्ताधिराज्यम्११२७कठोपनिषत्४१५१०७७विद्यारण्यः६७२समयवलयःश्रीलङ्काd21ob३६२१४९२५७३४६८सामवेदःविकिपीडियादाण्डीयात्रामृच्छकटिकम्४ जूनमोहम्मद रफीअकिमेनिड्-साम्राज्यम्९३६३६खैबर्पख्तूङ्ख्वाप्रदेशः१७१२८५८अर्जण्टिनाबौद्धधर्मः१२३१पनसफलम्रिपब्लिकन् पक्षः१५४३महाभाष्यम्वाहनम्आर्षसाहित्यम्कोबाल्ट११०७५३३१५५७१४. गुणत्रयविभागयोगःकुन्तकःहस्तःलोट् लकारःरक्षाबन्धनम्१६७५जार्ज २७६९पुरुषार्थःक्सावित्रीबाई फुलेसेवील्ल५९९नव रसाः१६९३२४७कारकम्अलेक्ज़ांडर २५९८रघुवंशम्कालिदासस्य उपमाप्रसक्तिःबृहदारण्यकोपनिषत्मीमांसादर्शनम्दक्षिणकोरियाद्वितीयविश्वयुद्धम्१६ फरवरी२७वेदाङ्गम्१६३२मारिया टेरेसाकिरातार्जुनीयम्पुर्तगालीभाषानवम्बर १४६६अफगानिस्थानम्५८३🡆 More