जार्ज् वाशिङ्ग्टन् कार्वर्

(कालः – १८६४ तः ०५.

०१. १९४३)

George Washington Carver
जार्ज् वाशिङ्ग्टन् कार्वर्
Photograph of George Washington Carver taken by Frances Benjamin Johnston in 1906.
जन्म January 1864
Diamond, Missouri, U.S.
मृत्युः ५ १९४३(१९४३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०५) (आयुः ७९)
Tuskegee, Alabama, U.S.
शान्तिस्थानम् Tuskegee University Campus Cemetery Edit this on Wikidata
देशीयता संयुक्तराज्यानि Edit this on Wikidata
शिक्षणस्य स्थितिः Iowa State University Edit this on Wikidata
वृत्तिः वनस्पतिशास्त्री, आविष्कारक, विश्वविद्यालय शिक्षक, Mycologist, रसायनशास्त्र वैज्ञानिक, जीवविज्ञानिनः edit this on wikidata
जार्ज् वाशिङ्ग्टन् कार्वर्

अयं जार्ज् वाशिङ्ग्टन् कार्वर् (George Washington Carver) प्रसिद्धः कृषिविज्ञानी । एषः आफ्रिकामूलीयः । अमेरिका-संयुक्त-संस्थाने दास्यपद्धतेः सम्पूर्णतया निषेधात् पूर्वम् एव तत्र जातः । तस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य बाल्यस्य विषये किमपि विवरणं न प्राप्यते । अमेरिकादेशे तदा या वर्णभेदनीतिः आसीत् तस्याः नीतेः कारणतः अस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य प्राथमिकं शिक्षणं कृष्णवर्णीयानां निमित्तम् एव विद्यमाने विद्यालये सम्पन्नम् । अनन्तरं १८८९ तमे वर्षे पदवीशिक्षणम् अयोवे इति प्रदेशे विद्यमाने सिम्प्लन्-महाविद्यालये समाप्य कृषिमहाविद्यालयं प्रविष्टवान् । १८९२ तमे वर्षे स्नातकोत्तरपदवीं प्राप्य तस्मिन् एव महाविद्यालये शिक्षकरूपेण नियुक्तः अभवत् ।

जार्ज् वाशिङ्ग्टन् कार्वर्
प्रर्योगनिरतः जार्ज् वाषिङ्ग्टन् कार्वर्
जार्ज् वाशिङ्ग्टन् कार्वर्

एषः जार्ज् वाशिङ्ग्टन् कार्वर् १८९६ तमे वर्षे बाल्ये स्वेन यत् शिक्षणं प्राप्तुम् अशक्यम् आसीत् तत् अन्यैः सर्वैः अपि कृष्णवर्णीयैः यथा प्राप्येत तथा करणीयम् इति विचिन्त्य अमेरिका-संयुक्त-संस्थानस्य दक्षिणप्रान्तम् अलबाम् अगच्छत् । तत्रत्यायां कृषिसंशोधनासंस्थायां निर्देशकः अपि जातः । शिष्याणां साहाय्येन निरन्तरं कार्पासस्य वर्धनेन निस्सारां जातां भूमिं फलवतीम् अकरोत् । तत्रैव विभिन्नान् फलोदयान् वर्धमानः प्रगतिपराः कृषिपद्धतीः संशोधितवान् । कार्पासम् एकम् एव विश्वस्य जीवनयापनं परित्यज्य कलायं, मिष्टालुकम् इत्यादीनां वर्धनम् अबोधयत् । कलायसदृशानि द्विदलधान्यानि भूमिं फलवतीं कुर्वन्ति इत्यपि संशोधितवान् । एषः जार्ज् वाशिङ्ग्टन् कार्वर् प्रयोगालये निरन्तरं श्रमं कुर्वन् कलायेभ्यः क्षीरं, पिष्टं, सौन्दर्यसाधनं, वर्णम् एवं ३०० विभिन्नानां वस्तूनाम् उत्पादनम् अपि संशोधितवान् । मिष्टालुकेभ्यः विनिगर्, रब्बर्, मसी, निर्यासः इत्यादीनां १०० वस्तूनाम् उत्पादनं संशोधितवान् । स्वेन संशिधितं सर्वं ग्रामं ग्रामं प्रापयितुं प्रवासम् अपि अकरोत् । स्वेन अर्जितं सर्वम् अपि कृषिविषये संशोधनार्थम् एव व्ययितवान् अयं जार्ज् वाशिङ्ग्टन् कार्वर् ।

जार्ज् वाशिङ्ग्टन् कार्वर्
अमेरिका-संयुक्तसंस्थानस्य मूल्याङ्के जार्ज् वाषिङ्ग्टन् कार्वरस्य चित्रम्
जार्ज् वाशिङ्ग्टन् कार्वर्
द्वितीयमहायुद्धावसरस्य भित्तिफलके जार्ज् वाषुङ्ग्टन् कार्वरस्य चित्रम्

अस्य जार्ज वाशिङ्ग्टन् कार्वरस्य संशोधनानि यथा यथा जनप्रियाणि जातानि तथा तथा गौरवपुरस्कारादयः तम् अन्विष्य आगताः । सः देश-विदेशेषु प्रख्यातानां हेन्रिफोर्ड्, महात्मा गान्धिः, हेन्रि व्यालेस्, क्याल्विन् कूलिड्ज्, फ्राङ्क्लिन् रूस्वेल्ट् इत्यादीनां मेलनम् अपि अकरोत् । लण्डन्-नगरस्य रायल् सोसैटी १९१६ तमे वर्षे "फेलो” इति बिरुदम् अददात् । १९२३ तमे वर्षे "स्पिङ्ग् आर्न्” इति पदकं प्राप्नोत् । १९३९ तमे वर्षे "रूस्वेल्ट्" पदकं, १९७३ तमे वर्षे थामस् आळ्वा एडिसन् प्रशस्तिं च प्राप्नोत् । अयं जार्ज् वाशिङ्ग्टन् कार्वर् १९४३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के इहलोकम् अत्यजत् । तस्य मरणस्य अनन्तरम् अपि तस्मै प्रश्स्तीः प्रदाय गौरवसमर्पणं कृतम् ।

टिप्पणी

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१००भद्राभौतिकशास्त्रम्स्वप्नवासवदत्तम्लोकेऽस्मिन् द्विविधा निष्ठा...अन्तरतारकीयमाध्यमम्नाटकम् (रूपकम्)जयशङ्कर प्रसादश्वादेवीशतकम्मृच्छकटिकम्ट्जीवनीकोटिचन्नयौगयानाजार्जिया (देशः)३४नक्षत्रम्आङ्ग्लभाषाचित्कालिदासःयोगदर्शनस्य इतिहासःवेदान्तःकिरातार्जुनीयम्ए आर् रहमान्अरावली२९ अप्रैल४४५हनोईजाम्बियाविद्यामृत्तैलोत्तनचुल्लिःवैराग्यशतकम्प्या4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःजम्बुद्वीपः१७३९सिरियाजनकःफेस्बुक्लेखानेताजी सुभाषचन्द्र बोसवसिष्ठस्मृतिः१२३०फाल्गुनमासःरसः२६ सितम्बरकजाखस्थानम्अजर्बैजानपूजा हेगड़ेप्रकरणम् (दशरूपकम्)२६सुरभिसोडियमअष्टाङ्गयोगःप्लावनम्भगवद्गीतामहाभारतम्आर्यभटः९५३१७४६१८१४रजनीशःक्षीरपथ-आकाशगङ्गाअण्डोराअलाबुकङ्गारूमोहम्मद रफीमधुकर्कटीफलम्कर्मणैव हि संसिद्धिम्...यो यो यां यां तनुं भक्तः...🡆 More