काञ्चिपुरम्

एतत् पीठं भारतस्य तमिळ्नाडु राज्ये कञ्चीनगरे अस्ति। काञ्चीपुरस्य अपरं नाम काञ्ची ।

काञ्चिपुरम्
नगरम्
Nickname(s): 
काञ्चि
देशः काञ्चिपुरम् भारतम्
रज्यः तमिळनाडुः
मण्डलः काञ्चिपुरम्
Population
 (2011)
 • Total १,६४,२६५
भाषानि
 • व्याव्हारिकभाषाः तमिळ
Time zone UTC+5:30 (भारतीयप्रमाण्समयः)
पिनसंख्याः
631501-631503
दूर्भाषसंश्याः 044
Vehicle registration TN 21
Website kanchi.tn.nic.in

सम्पर्कः

कञ्ची अथवा काञ्चीपुरं चेन्नैनगरात् ८० की.मी. तिरुपतितः ९० .की.मी. दूरे च अस्ति । देशस्य सर्वेभ्यः भागेभ्यः रेलयानस्य सौकर्यम् अस्ति । तमिळ्नाडुराज्यस्य प्रमुखनगरेभ्यः बस् यानानि अपि सन्ति ।

वैशिष्ट्यम्

अत्रत्या देवी कामाक्षी नाम्ना पूज्यते ।एताम् ‘’’आदिपीठेश्वरी’’’ ‘’’आदिपीठपरमेश्वरी‘’’ इत्यपि वदन्ति ।अत्रत्यः शिवः ”’कालभैरवनाम्ना पूज्यते। अत्र देव्याः मेखला पतिता आसीत् इति प्रतीतिः अस्ति । पूर्वं पल्लवानां राजधानी आसीत् एषा नगरी । कौशेयशाटिकानां निमित्तम् अत्यन्तं प्रसिद्धा अस्ति। कञ्च्याः कामाक्षीदेवालयः द्राविडशैल्या अस्ति । शङ्कराचार्यस्य कारणतः अपि एतत् स्थानं प्रसिद्धं जातम् अस्ति । शङ्कराचार्याणां सौन्दर्यलहर्यां शक्तिपूजायाः विशेषमहत्त्वं बिम्बितम् अस्ति ।

बाह्यसम्पर्कतन्तुः

Tags:

कञ्चीकाञ्चीतमिळ्नाडुभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

क्षमा रावनाट्यशास्त्रम् (ग्रन्थः)अर्थालङ्कारःब्राह्मणम्मिखाइल् गोर्बचोफ्पुरुषसूक्तम्१९०३शाका जूलूरामायणम्कादम्बरीनवरत्नानिमैथुनम्छोटा भीमगङ्गादासःभोजपुरीभाषाहिन्द-यूरोपीयभाषाःइन्डियम्२०१२तेलुगुभाषा१९७शान्तिपर्वव्याकरणम्विष्णुपुराणम्अलेक्ज़ांडर ३पी टी उषामोलिब्डेनमचक्रम् (योगशास्त्रम्)एस् एम् कृष्णाश्येनःजार्ज बैरननामकरणसंस्कारः२८ जनवरीप्रतिज्ञायौगन्धरायणम्भारतेश्वरः पृथ्वीराजःपुराणलक्षणम्नैघण्टुककाण्डम्एकावलीहितोपदेशः१६ अप्रैलमाण्डूक्योपनिषत्चार्ल्स् डार्विन्मधुकर्कटीफलम्सन्धिप्रकरणम्अनर्घराघवम्१७ नवम्बरयदा यदा हि धर्मस्य...विज्ञानेतिहासःकोरियालिभाषाजर्मनभाषाजे. साइ दीपकभगवद्गीताअगस्तअन्ताराष्ट्रीयमहिलादिनम्G20पुरुषःधान्यम्रेडियोयज्ञःपश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्जातीफलम्नालन्दाविश्वविद्यालयःनाटकपरिभाषासाईकोम् मीराबाई चानुःवर्मांट८९४अलङ्काराःश्रीसोमनाथसंस्कृतविश्वविद्यालयः२७ अगस्तजनवरी २२राहुल गान्धीप्राचीनवास्तुविद्यारघुवर दास🡆 More