उत्तरदिबाङ्गव्यालीमण्डलम्

उत्तरदिबाङ्गव्यालीमण्डलम् (Dibang Valley District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं अनिनी नगरम् ।

उत्तर दिबाङ्गव्यालीमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये उत्तर दिबाङ्गव्यालीमण्डलम्
अरुणाचलप्रदेशराज्ये उत्तर दिबाङ्गव्यालीमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ९,१२९ km
Population
 (२००१)
 • Total ७,९४८
Website http://dibangvalley.nic.in/

भौगोलिकम्

उत्तर दिबाङ्गव्यालीमण्डलस्य विस्तारः ९१२९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले दिबाङ्ग नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं उत्तर दिबाङ्गव्यालीमण्डलस्य जनसङ्ख्या ७९४८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १११.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०२९ अस्ति । अत्र साक्षरता ५०.६८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले एकम् उपमण्डलम् अस्ति - अनिनी ।

बाह्यानुबन्धाः

Tags:

उत्तरदिबाङ्गव्यालीमण्डलम् भौगोलिकम्उत्तरदिबाङ्गव्यालीमण्डलम् जनसङ्ख्याउत्तरदिबाङ्गव्यालीमण्डलम् उपमण्डलानिउत्तरदिबाङ्गव्यालीमण्डलम् बाह्यानुबन्धाःउत्तरदिबाङ्गव्यालीमण्डलम्अरुणाचलप्रदेशराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

द्राक्षाफलम्अलकनन्दानदी१९०८वृकःमिलानोदमण दीव चदौलतसिंह कोठारीशाम्भवीअष्टाध्यायीहिन्द-यूरोपीयभाषाःछन्दःअधर्मं धर्ममिति या...स्वदेशीकर्कटराशिःअव्ययीभावसमासःमार्च ३०ह्मार्कण्डेयपुराणम्मनुःआस्ट्रेलियाबौद्धधर्मःनलःप्भीमराव रामजी आंबेडकररोम-नगरम्नवम्बर १७कोषि अगस्टीन् लूयीब्रह्मयज्ञःपञ्चाङ्गम्अलङ्काराःब्फरवरी १२हिन्द-आर्यभाषाःदक्षिणभारतहिन्दीप्रचारसभाजार्ज १मन्दाक्रान्ताछन्दःअनुसन्धानस्य प्रकाराःकोमोमातृगया (सिद्धपुरम्)रामायणम्मिथुनराशिःकुण्डलिनी (मुद्रा)युद्धम्आदिशङ्कराचार्यःट्अण्टार्क्टिकाउद्भटःसावित्रीबाई फुले८८६प्रलम्बकूर्दनम्वार्त्तापत्रम्हठयोगःसुखदुःखे समे कृत्वा...जे साई दीपकमध्यमव्यायोगःशर्मण्यदेशःजडभरतःनेताजी सुभाषचन्द्र बोसगीतगोविन्दम्ब्रह्मगुप्तःयोगदर्शनस्य इतिहासःरामःअभिज्ञानशाकुन्तलम्दिसम्बर ३०तैत्तिरीयोपनिषत्मुन्नार्सितम्बर ५वेदव्यासःसितम्बर १३🡆 More