आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । सामवेदनस्य विषयाणाम् अनुक्रणिका एतस्य ग्रन्थस्य माध्यमेन ज्ञातुं शक्यते

स्वरूपम्

ग्रन्थोऽयं त्रिषु प्रपाठकेषु तथा द्व्यशीतितमेषु खण्डेषु विभक्तोऽस्ति । ब्राह्मणमिदं सामवेदायानुक्रमण्याः कार्यं करोति । अस्मिन् ब्राह्मणे सामोद्भावकानामृषीणां नाम तथा सङ्केतो लभते। सामगायनस्य वैज्ञानिकानुशीलननिमित्ताय ब्राह्मणमिदं महदुपादेयमस्ति । सामवेदस्य वर्णनसमये सामयोनिऋचस्तथा सामसु विभेदः प्रदर्शितः । ब्राह्मणमिदं सामगायनस्य प्रथम-प्रचारकाणामृषीणां वर्णनं करोति । तेनेदम् ऐतिहासिकदृष्ट्याऽपि महत्वपूर्णमस्ति ।

सामगानस्य विषयः दुष्करः दुर्बोधश्चास्ति । अस्याध्ययनं विशिष्टाध्यवसायस्य, मनोयोगस्य, अनुशीलनस्य च परिणामं भवितुं शक्यते । अस्मिन् कार्ये माण्डूक्यादिसामवेदीय-शिक्षाणां गम्भीराध्ययनमपेक्षितमस्ति ।

सम्बद्धाः लेखाः

सन्दर्भः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भगवद्गीतामाण्डव्यः१६७२भरतः (नाट्यशास्त्रप्रणेता)पोलोनियमसबाधधावनम्अलङ्काराःपुरुषः८८७साहित्यदर्पणःमेलबॉर्नअण्डमाननिकोबारद्वीपसमूहःनमीबियाइन्द्रियनिग्रहःधर्मक्षेत्रे कुरुक्षेत्रे...अङ्गोलाभासनाटकचक्रम्रसःकालमेघःसाहित्यकारःवेदाविनाशिनं नित्यं...द्वापरयुगम्लायबीरियापश्चिमहुब्बळ्ळीधारवाडविधानसभाक्षेत्रम्कामःसर्पण-शीलःमहीधरःसुकर्णोविष्णुतत्त्वनिर्णयःकिरातार्जुनीयम्अण्णा हजारेचार्ल्स् डार्विन्विकिपीडियागद्यकाव्यम्माल्टाहेमावतीअधिगमः३१ दिसम्बरसमन्वितसार्वत्रिकसमयःकुवैतजिबूटीजातीफलम्संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्जीवाणुःयुनिकोडसावित्रीबाई फुलेवार्साबुल्गारियाकेरळराज्यम्नृत्यम्छोटा भीममय्यावेश्य मनो ये मां...G20वैदिकसाहित्यम्रासायनिक संयोगःईथ्योपियामुखपृष्ठंब्राह्मीलिपिःवेनेजुयेलाजैनधर्मःमाण्डूक्योपनिषत्वैश्यःलातूरफारसीभाषा२८मोहम्मद रफीकोरियालिभाषाजे. साइ दीपकशीतकम्७१२रसुवामण्डलम्जेक् रिपब्लिक्पादकन्दुकक्रीडाआख्यानसाहित्यम्३१ मार्च🡆 More