अनुस्वारः

अनुस्वारस्य निर्णयः सन्ध्याधारितः भवति। व्याकरणशास्त्रे सूत्रमाध्यमेन अनेके नियमाः घोषिताः।

अनुस्वार:
अनुस्वार:
अनुस्वार:

अनुस्वारनियमाः

म् स्थाने अनुस्वारः

यदा पदान्तम्कारात् परे व्यञ्जनानि भवन्ति, तदा मकारस्य स्थाने अनुस्वारः भवति।

उदाहरणम् : रामम् + वन्दे → रामं वन्दे

केशवम् + प्रति = केशवं प्रति

परसवर्णनियमः

  • अनुस्वारात् परतः यः अपि वर्गीयवर्णः भवति, अनुस्वारस्य स्थाने तस्य वर्गस्य पञ्चमवर्णः भवति, अथवा अनुस्वारः एव तिष्ठति।
      उदाहरणम्:-
          जगत् + नाथः = जगन्नाथः
          भयम् + करः → भयं + करः = भयङ्करः
          धनम् + ददाति → धनं + ददाति = धनन्ददाति
          रिपुं + जयति = रिपुञ्जयति
  • यदि अनुस्वारात् परतः अवर्गीयवर्णः तदा अनुस्वारः तथैवतिष्ठति।
      उदाहरणम्:-
          सं + शोधनम् = संशोधनम्

सम्बद्धाः लेखाः

Tags:

अनुस्वारः अनुस्वारनियमाःअनुस्वारः सम्बद्धाः लेखाःअनुस्वारःव्याकरण

🔥 Trending searches on Wiki संस्कृतम्:

चङ्गेझ खानउन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्अम्लम्दिसम्बर २१कूडलसङ्गमःवैदिकसाहित्यम्२१०२३ मईवायुमण्डलम्रघुवंशम्१३९४२९४मुद्राराक्षसम्अष्टाङ्गयोगःधर्मक्षेत्रे कुरुक्षेत्रे...समय रैनारसःरसगङ्गाधरःसितम्बर १३सायणःईश्वरःजडभरतःहल्द्वानीराजशेखरःतेनालीमहापरीक्षाकलिङ्गद्वीपःमास्कोनगरम्वैश्विकस्थितिसूचकपद्धतिःअन्तर्जालम्अल्लाह्ऋग्वेदःनासाकाव्यम्कारकम्गुवाहाटीलज्जालुसस्यम्चेदीप्राचीनभारतीया शिल्पकलासेम पित्रोडाबेरिलियम्हिन्द-आर्यभाषाःसंस्कृतम्ब्रह्मयज्ञःत्रेतायुगम्भोजपुरी सिनेमाक्इतालवी भाषासुबन्धुःमाघः१९०३शनिवासरःविमानयानम्वेतालपञ्चविंशतिकामहाकाव्यम्विन्ध्यपर्वतश्रेणीपञ्चाङ्गम्रामनवमीबेलं गुहाजिनीवाजावानारिकेलम्जनवरी १३कलिङ्गयुद्धम्स्वामी विवेकानन्दःचंद्रयान-3योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)टुनिशिया१८६२शल्यक्रियाप्रशान्तमनसं ह्येनं...अमिताभ बच्चन🡆 More