योगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा

यदा पुनः शब्दसङ्केतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते, सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्दृष्टान्तम् । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते— या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति, सा तदा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् । तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः । स च संस्थानविशेषो, भूत्सूक्ष्माणां साधारणो धर्मः, आत्मभूतः फलेन शून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

सूत्रसारः

व्यासभाष्यम्

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा सूत्रसारःयोगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा व्यासभाष्यम्योगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा सम्बद्धाः लेखाःयोगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा बाह्यसम्पर्कतन्तुःयोगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा उद्धरणम्योगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा अधिकवाचनाययोगसूत्रम् स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा

🔥 Trending searches on Wiki संस्कृतम्:

मार्जालःजन्तवःरजनीकान्तःनीतिशतकम्१०१संस्कृतवाङ्मयम्ब्नामकरणसंस्कारःएलायदक्षरं वेदविदो वदन्ति...ऐतरेयोपनिषत्खानिजःसोनिया गान्धीधात्रीताम्रम्चन्द्रपुरम्काव्यप्रकाशःविद्याधर सूरजप्रसाद नैपालस्प्रिंग्फील्ड्ध्वन्यालोकःसार्वभौमसंस्कृतप्रचारसंस्थानम्ब्राह्मीलिपिःऋग्वेदःयूनानीभाषा९२७मुख्यपृष्ठम्क्षमा रावव्याकरणम्सन्तमेरीद्वीपस्य स्तम्भरचनाःकोर्दोबामनुष्यःरवीन्द्रनाथ ठाकुरअल्बेनियानोकियाअद्वैतवेदान्तःकुरआन्कैवल्यपादःगङ्गानदीकुन्तकःसबाधधावनम्लेतुवाबोत्सवाना१८ अगस्तवेदान्तःकेसरम्शब्दव्यापारविचारःयूटाहवैटिकनचीनदेशःमायावादखण्डनम्कालमेघःभारतीयसंस्कृतेः मूलतत्त्वानिलोहयुगम्विकिपीडियातरुःचम्पादेशःमार्टिन स्कोर्सेसेवेदव्यासःआर्मीनियागो, डोग। गो!कर्णाटकजुलियस कैसरवैश्यःलिक्टनस्टैनअर्धचालकाः उत्पादनम्पानामामेनमईजहाङ्गीरभारतीयवायुसेनाकोट ऐवरी (ऐवरी कोस्ट)अन्त्येष्टिसंस्कारःओषधयः🡆 More