२ मई: दिनाङ्क

}

२ मई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकद्वाविंशततितमं (१२२) दिनम् । लिप्-वर्षानुगुणम् एकशताधिकत्रयोविंशतितमं (१२३) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २४३ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

२ मई इतिहासः२ मई मुख्यघटनाः२ मई जन्म२ मई मृत्युः२ मई पर्व, उत्सवाः च२ मई बाह्यानुबन्धाः२ मई

🔥 Trending searches on Wiki संस्कृतम्:

पी टी उषादिसम्बरसेवफलम्नेपोलियन बोनापार्टपुराणम्समय रैनारसःअसमियाभाषाविश्वनाथः (आलङ्कारिकः)त्वमेव माता च पिता त्वमेव इतिकुण्डलिनी (मुद्रा)दर्शनानिजे साई दीपकसितम्बरस्थूल अर्थशास्त्रआयुर्विज्ञानम्सर्वपल्ली राधाकृष्णन्श्रीहर्षःभारतीयदर्शनशास्त्रम्विलियम ३ (इंगलैंड)शिवराज सिंह चौहान११८५हिन्द-आर्यभाषाःवेदान्तः१८ सितम्बरनवग्रहाःरामनवमीजून०७. ज्ञानविज्ञानयोगःकाशिकाअधिवर्षम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या७५२१३०४१२४विशिष्टाद्वैतवेदान्तःफरवरी १२पनसफलम्१६६४विश्वामित्रःबाणभट्टःमलयाळम्सायणःव्यवसायःजनकःसऊदी अरबट्रेन्टन्अव्यक्तोऽयमचिन्त्योऽयम्...फ्रेङ्क्लिन रुजवेल्टअर्थशास्त्रम् (ग्रन्थः)संस्कृतभारती२६४मिसूरीबेट्मिन्टन्-क्रीडाकोस्टा रीका५९३मुन्नार्२०१२काव्यभेदाःउदय कुमार धर्मलिङ्गम्शर्मण्यदेशःशब्दःविमानयानम्वैश्विकस्थितिसूचकपद्धतिः🡆 More