१९०२

१९०२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे आर्चिबाल्ड् गेराड् नामकः विज्ञानी "फ्रोटीन्" इत्येतेषां निर्माणार्थं सूचनाः वंशावाहिषु एव भवन्ति इति संशोधितवान् ।
    अस्मिन् वर्षे रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् "पोलियो"रोगस्य कारणीभूताः सूक्ष्मजीविनः "वैरस्" नामकः एव इति प्रत्यपादयत् ।
    अस्मिन् वर्षे बेलिस् तथा स्टार्लिङ्ग् नामकौ प्रथमं "हार्मोन् सिक्रिटिन्" इत्येतत् संशोधितवन्तौ । अनेन "एण्डोक्रैनालजि" नामकः विभागः आरब्धः ।
    अस्मिन् वर्षे इङ्ग्लीष्-विज्ञानी सर् रोनाल्ड् रास् नामकः "मलेरियारोगाणवः मशकाणां द्वारा प्रसरन्ति" इत्येतस्य संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
    अस्मिन् वर्षे आनुवंशिकविज्ञानी विलियं बेट्सन् नामकः ग्रिगोर् जान् मेण्डेल् इत्यस्य नियमान् सस्येषु प्राणिषु च अन्वितवान् ।
    अस्मिन् वर्षे प्रसिद्धेन जीवविज्ञानिना जगदीशचन्द्रबोसेन सस्यजीवनस्य विषये स्वेन कृतान् प्रयोगान्, तेषां प्रयोगाणां फलं चापि योजयित्वा लिखितं "जीविनां निर्जीविनां च प्रतिक्रिया” (The Reaction of Living & Nonliving) नामकं पुस्तकं प्रकाशितम् ।

जन्मानि

    अस्मिन् वर्षे भारतदेशस्स्य मैसूरुसंस्थानस्य महाराजेषु अन्यतमः चतुर्थः कृष्णराज ओडेयर् जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे डिसेम्बर्-मासस्य ३० तमे दिनाङ्के महान् भाषाविद्, प्रख्यातविद्वान्‌ , राजनीतिकनेता आचार्यः रघुवीरः जन्म प्राप्नोत् ।

निधनानि

    अस्मिन् वर्षे भारतदेशस्स्य मैसूरुसंस्थानस्य महाराजेषु अन्यतमः चामराज ओडेयर् इहलोकम् अत्यजत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे १९०२ संवत्सरे जुलै ४ दिनाङ्के भारतस्य वरपुत्रः स्वामी विवेकानन्दः इहलोकम् अत्यजत् ।

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१९०२ घटनाः१९०२ अज्ञाततिथीनां घटनाः१९०२ जन्मानि१९०२ निधनानि१९०२ बाह्य-सूत्राणि१९०२ सम्बद्धाः लेखाः१९०२ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

मानसिकस्वास्थ्यम्तेनालीमहापरीक्षानीजेयास्कःजून १०फरवरी १४शिशुपालवधम्विन्ध्यपर्वतश्रेणीगणेशःहठयोगःकोलकातासामाजिकमाध्यमानिशिरोवेदनाउन्नयनशीलसमाजस्य शिक्षणकेन्द्रम्लिक्टनस्टैन१२११सिलवासाहिन्द-आर्यभाषाःचंद्रयान-3अष्टाङ्गयोगःप्रकरणग्रन्थाः (द्वैतदर्शनम्)आनन्दवर्धनःडचभाषाअन्ताराष्ट्रीयमहिलादिनम्विलियम ३ (इंगलैंड)९८अशोकःकलिङ्गद्वीपःद्विचक्रिकादिसम्बर ४युद्धम्तुर्कीतैत्तिरीयोपनिषत्१२ अक्तूबरसेम पित्रोडासभापर्वद्राक्षाफलम्अर्थशास्त्रम् (ग्रन्थः)११०६इङ्ग्लेण्ड्भाषाविज्ञानम्त्रेतायुगम्श्रीहर्षः१८८३खो खो क्रीडाकदलीफलम्स्वातन्त्र्यदिनोत्सवः (भारतम्)पृथ्वी१६८०प्रतिमानाटकम्नारिकेलम्अनन्वयालङ्कारःफ्लोरेंसपरित्राणाय साधूनां...जून ९प्राकृतम्विरजादेवी (जाजपुरम्)पनसफलम्फलम्अफझलपुरविधानसभाक्षेत्रम्कृष्णःकर्कटराशिःमिसूरी११९गुरुत्वाकर्षणशक्तिःनवम्बर १९संस्कृतभाषामहत्त्वम्मगधःलज्जालुसस्यम्माताकिलोग्राम्ट्रेन्टन्🡆 More