१८९५

१८९५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

    अस्मिन् वर्षे फेब्रवरिमासस्य ९ दिनाङ्के विलियं जि मार्गन् नामकः "वालिबाल्"क्रीडाम् आरब्धवान् ।

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य १४ दिनाङ्के "स्लोवेनिया"देशे महान् भूकम्पः जातः ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

जन्मानि

    अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ११ दिनाङ्के भारतस्य स्वातन्त्र्ययोद्धा, समाजसंस्कारकः भारतरत्नविभूषितः विनोबा भावे महाराष्ट्र्राज्ये "गागोडे" इति ग्रामे जन्म प्राप्नोत् ।

जनवरी-मार्च्

    अस्मिन् वर्षे जनवरिमासस्य १२ दिनाङ्के बहूनाम् औषधानां संशोधकः भारतीयः यल्लाप्रगडसुब्बरावः जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २८ तमे दिनाङ्के रोगनिरोधकक्रमस्य अन्वेषकः लूयीस् पाश्चर् इहलोकम् अत्यजत् ।

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८९५ घटनाः१८९५ अज्ञाततिथीनां घटनाः१८९५ जन्मानि१८९५ निधनानि१८९५ बाह्य-सूत्राणि१८९५ सम्बद्धाः लेखाः१८९५ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

स्डे माय्नेसांख्ययोगः२१ फरवरीज्योतिराव गोविन्दराव फुले१०९०१५३८चाणक्यःभक्तियोगः८९८१७८८रागद्वेषवियुक्तैस्तु...संस्काराःजिबूटीशृङ्गाररसःपरावृत्सङ्कल्पप्रभवान्कामान्...१८८०संस्कृतभाषामहत्त्वम्भारविःक्रिकेट्-शब्दावलीअण्टार्क्टिकाविद्यासंभेपूस्वसाट्यूपचीनदेशःपृथ्वीभारतसर्वकारःरत्नावलीअग्रिजेन्तोयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)पाटलीपुत्रम्द्विचक्रिकासंस्कृतभारती५८७सरदार वल्लभभाई पटेलअलङ्काराः१९०७हठयोगः२११इण्डोनेशियातुलसीदासःमीमांसादर्शनम्लक्ष्मीबाईप्राथमिकनेपालीभाषायाः कथासुमुखीमृच्छकटिकम्राजा राममोहन रायबाणभट्टःसिडनीसाङ्ख्यदर्शनम्किष्किन्धाकाण्डम्भारतस्य इतिहासःकठोपनिषत्देशबन्धश्चित्तस्य धारणाक्लव्डी ईदर्लीमुख्यपृष्ठम्चीनीभाषासामवेदःहनुमज्जयन्ती🡆 More