सीतापुरमण्डलम्

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन जनपदम् अस्ति सीतापुरजनपदम् । अस्य केन्द्रम् अस्ति सीतापुरम् । अयं जनपदः तस्य जनपदस्य मुख्यालयः अपि अस्ति । पार्श्वेस्थितैव नेपालदेशस्यसीमा सन्निकटं वर्तते ।

             सीतापुरनगरं गोमतीनद्याः  कूले स्थितः भारतस्य  सर्वतमप्राचीनतीर्थस्थलेषु एकः वर्तते।सीतापुरनगरं 4,483,992 जनसंख्यायुक्तं 38 वर्गकिलोमीटरपर्यन्तं क्षेत्रे प्रसरित प्रशांतं रमणीयञ्च प्रकृतेः ईश्वरस्य चानुपमा कृतिरस्ति ।०

सीतापुरम्उत्तरप्रदेशराज्ये अवधक्षेत्रस्य लखनऊ एवं शाहजहांपुर मार्गमध्ये सरायननद्याः पावनकूले स्थित: वर्तते । सीतापुरनगरे एव भारतस्य प्रसिद्धनेत्रचिकित्सालय: वर्तते। यस्य स्थापना प्रसिद्धनेत्रचिकित्सक: डॉ० महेशप्रसादमेहरे महोदयेन कृतम्।

उपमण्डलानि

लोकसभाक्षेत्राणि

तत्र लोकसभात्रयं वर्तते।

विधानसभाक्षेत्राणि

सीतापुरजनपदे सप्त तहसील सन्ति ।

१. सिधौली

२. सीतापुर

३. लहरपुर

४. मिश्रिख

५. बिसवां

६. महोली

७. महमूदाबाद।

जनपदस्य मुख्यालय: सीतापुरनगरे एव अस्ति। जनपदेऽयं 19 ब्लॉकेषु विभाजितं वर्तते। तत्र लोकसभात्रयं, निर्वाचनक्षेत्राणि तथा ९ विधानसभा निर्वाचनक्षेत्राणि सन्ति।

१. महोली,

२. सिधौली,

३. सीतापुर,

४. लहरपुर,

५. मिश्रिख,

६. बिसवां ,

७. महमूदाबाद ,

८. हरगांव,

९. सेवता ।

नद्यः

सीतापुरजनपदान्तर्गत् निम्नाङ्कितनद्यास्सन्ति।

१. गोमती

२. घाघरा

३. सराय

४. चौका

५. सई

प्राकृतिकविशेषाः

नैमिषारण्यम् अत्र अतीय रमणीयं देवस्थानं वर्तते यत्र अष्टाशीतिसहस्त्र सनकादिर्षय: तपश्चर्यां विहिवन्त:। गोमत्या: कूले पावनललितादेव्य: मन्दिरं आगन्तुकानां पर्यटकानां मना़ंसि हरति।

भाषाः

अत्रत्या भाषा: सन्तिः।

अवधी

हिन्दी

क्षेत्रीय

आहारपद्धतिः

वेशभूषणानि

प्रेक्षणीयस्थानानि

ऐतिहासिकस्थानानि

तीर्थक्षेत्राणि

१. नैमिषारण्यम् २. मिश्रिखतीर्थ ३. हत्याहरण ४. चमखर सती देवी ५. नागेश्वर धाम रामकोट। ६. देवदेवेश्वर नैमिष

कृषि

उद्यमाः

शैक्षणिकसंस्थाः

१. राजारघुबरदयालइण्टरकालेज २. महर्षि दधीचि इण्टर् कालेज ३. आर. एम. पी. डिग्री कालेज ४. रस्योरा शिक्षण संस्थान 

प्रसिद्धाः व्यक्तयः

सांस्कृतिकम्

Tags:

सीतापुरमण्डलम् उपमण्डलानिसीतापुरमण्डलम् लोकसभाक्षेत्राणिसीतापुरमण्डलम् विधानसभाक्षेत्राणिसीतापुरमण्डलम् नद्यःसीतापुरमण्डलम् प्राकृतिकविशेषाःसीतापुरमण्डलम् भाषाःसीतापुरमण्डलम् आहारपद्धतिःसीतापुरमण्डलम् वेशभूषणानिसीतापुरमण्डलम् प्रेक्षणीयस्थानानिसीतापुरमण्डलम् ऐतिहासिकस्थानानिसीतापुरमण्डलम् तीर्थक्षेत्राणिसीतापुरमण्डलम् कृषिसीतापुरमण्डलम् उद्यमाःसीतापुरमण्डलम् शैक्षणिकसंस्थाःसीतापुरमण्डलम् प्रसिद्धाः व्यक्तयःसीतापुरमण्डलम् सांस्कृतिकम्सीतापुरमण्डलम्उत्तरप्रदेशराज्यम्भारतम्सीतापुरम्

🔥 Trending searches on Wiki संस्कृतम्:

पालिभाषाभारतस्य राष्ट्रपतयः१४६६गन्धद्रव्याणि३७कुक्कुटःगोकर्णम्आदिशङ्कराचार्यःजावागणितम्नक्षत्रम्१४३७वेदाङ्गम्बाणभट्टः२६ अगस्तहुआंग हे नदीसमयवलयः१९ सितम्बरस्बहुब्रीहिसमासःसंयुक्तराज्यानिधनञ्जयःबेल्जियम्११४१२००मां च योऽव्यभिचारेण...भवभूतिःएवं ज्ञात्वा कृतं कर्म...महाकाव्यम्पुर्तगालदीपावलिः५४९७०५विकिमीडियापृष्ठभागः८२३कारकम्अप्रैल १ब्१४ फरवरीकुवलयानन्दःसांख्ययोगःगणेशः११२१नीरज चोपडा१८८६जुलाई १०आर्मीनियाताजमहलअमृतसरफारसीभाषाविकिस्रोतःयोगाय स्थानविचारःभारतीयदर्शनशास्त्रम्राकेश शर्माजनवरी १३८ जनवरीक्षीरपथ-आकाशगङ्गाशिक्षा९१४१७ सितम्बर२१ जनवरी९ मार्चयोगदर्शनस्य इतिहासःचीनदेशःसरस्वतीकण्ठाभरणम्तुर्कमेनिस्थानम्लन्डन्क्षमा रावसूडाननैतिकतासबाधधावनम्🡆 More